Book Title: Jain Nyayashastra Ek Parishilan
Author(s): Vijaymuni
Publisher: Jain Divakar Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट | १६७
७-प्रत्यक्ष परोक्षं च ८-विशदः प्रत्यक्षम्
६-तत् सर्वथा-आवरण-विलये चेतनस्य स्वरूप-आविर्भावो मुख्य केवलम्
१०-तत् तारतम्येऽवधि-मनःपर्यायौ च ११-इन्द्रिय-मनोनिमित्तः अवग्रहेहावाय-धारणात्मा सांव्यवहारिकम्
१२-स्पर्श-रस-गन्ध-रूप-शब्द-ग्रहण-लक्षणानि, स्पर्शन-रसन-घ्राणचक्ष :श्रोत्राणि, इन्द्रियाणि, द्रव्य-भाव भेदानि
१३-द्रव्य-इन्द्रियं नियताकाराः पुद्गलाः १४-भाव-इन्द्रियं लब्धि-उपयोगी १५-सर्वार्थ-ग्रहणं मनः १६-अक्षार्थ-योगे दर्शन-अनन्तरम् अर्थ-ग्रहणम् अवग्रहः १७-अवगृहीत-विशेष-आकाङ क्षणम् ईहा १८-ईहित-विशेष-निर्णयः अवायः १६-स्मृति-हेतूः धारणा । २०-प्रमाणस्य विषयो द्रव्य-पर्यायात्मकं वस्तु २१-फलम् अर्थ प्रकाशः २२–अज्ञान-निवृत्तिः वा २३-हान-आदि-बुद्धयो वा २४-स्व-पर-आभासी, परिणामी, आत्मा प्रमाता २५–अविशदः परोक्षम् २६-उपलम्भ-अनुपलम्भ-निमित्तं व्याप्तिज्ञानम् ऊहः २७–साधनात् साध्य-विज्ञानम् अनुमानम् २८-तद् द्विधा स्वार्थ परार्थं च २६-सह-क्रम-भाविनोः सह-क्रम-भाव-नियमः अविनाभावः ३०-ऊहात् तत् निश्चयः ३१-साध्य-निर्देशः प्रतिज्ञा ३२-साधनत्व- अभिव्यंजक-विभक्त्यन्तं साधन-वचनं हेतः ३३-दृष्टान्त वचनम् उदाहरणम् ३४-धर्मिणि साधनस्य उपसंहार उपनयः ३५-साध्यस्य निगमनम्
For Private and Personal Use Only

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186