Book Title: Jain Nyayashastra Ek Parishilan
Author(s): Vijaymuni
Publisher: Jain Divakar Prakashan

View full book text
Previous | Next

Page 183
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्याय-बिन्दु (आचार्य धर्मकीति) १. कल्पनापोढम् अभ्रान्तम् प्रत्यक्षम् २. अभिलाप-संसर्ग-योग्य-प्रतिभास-प्रतीतिः कल्पना, तया रहितम् ३. नाम जात्यादि-योजना वा कल्पना, तया अपोढम्, कल्पना स्वभावशून्यं ४. यन्न भ्राम्यति तद् अभ्रान्तम् ५. प्रत्यक्षं कल्पनापोढम् -न्याय प्रवेश यत् ज्ञानम् अर्थे रूपादौ नामजात्यादि कल्पना-रहितम्, तद् अक्षम्, अक्षं प्रतिवर्तते, इति प्रत्यक्षम् ६. प्रत्यक्षं कल्पनापोढं, नामजात्याद्यसंयुतम् -प्रमाण-समुच्चय ७. कल्पनापोढं प्रत्यक्षम्, इति दिङ नागस्य प्रत्यक्ष-लक्षणम्, ८. अभ्रान्त-विशेषण-सहितं तु धर्मकीर्तेः ६. अज्ञातार्थ-ज्ञापकं प्रमाणम् -प्रमाण-समुच्चय १०. प्रमाणम् अविसंवादि ज्ञानम् -प्रमाण-वार्तिक ११. अर्थाद् विज्ञानं प्रत्यक्षम् -प्रमाण-संग्रह १२. साधनात् साध्य-विज्ञानम् अनुमानम् ( १७४ ) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 181 182 183 184 185 186