Book Title: Jain Nyayashastra Ek Parishilan
Author(s): Vijaymuni
Publisher: Jain Divakar Prakashan

View full book text
Previous | Next

Page 177
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६८ | जैन न्याय - शास्त्र : एक परिशीलन समक्षं ३६ – साधन-दोष - उद्भावनं दूषणम्, तत्त्व-संरक्षणार्थं प्राश्किादिक ३७ - साधन- दूषण - वदनं वादः ३८ - स्व- पक्षस्य सिद्धिः जयः ३६ -- असिद्धिः पराजयः ४० - सो निग्रहो वादि-प्रतिवादिनोः Acharya Shri Kailassagarsuri Gyanmandir न्याय - रत्न-सार ( आचार्य श्री घासीलाल जी महाराज ) १ - स्व-पर-व्यवसायि ज्ञानम् अबाधितं प्रमाणम् - विरुद्धानेक-कोटि-स्पर्श ज्ञानं संशयः ३ -- अतस्मिन् तद् अवगाहि ज्ञानं विपर्ययः ४- - विशेषाध्यवसाय - विहीनं ज्ञानमनध्यवसायः ५ - प्रतिभात-विषयाव्यभिचारित्वं प्रामाण्यम् ६ - सांव्यवहारिक - पारमार्थिकाभ्यां प्रत्यक्षं द्विविधम् ७ - इन्द्रियानिन्द्रियजं देशतो विशदं सांव्यवहारिकम् ८- कालान्तराविस्मरण हेतुः धारणा ६ - द्विविधम् अतीन्द्रियं ज्ञानं पारमार्थिकं प्रत्यक्षम् १० - पूर्वानुभूत विषयकं तत्ता- उल्लेखि ज्ञानं स्मृतिः ११ - प्रत्यक्ष - स्मृतिज एकत्वादि संकलनात्मिका संवित् प्रत्यभिज्ञा १२ - त्रिकाल - वर्ति, साध्य - साधन-विषयक व्याप्ति ज्ञानं तर्कः १३ - साध्याविनाभावि लिंगजं ज्ञानम् अनुमानम् १४ - साध्याविनाभावो व्याप्तिः १५ - साध्य - धर्माधारः पक्षः १६ - साध्यविनाभावी हेतुः १७- अविनाभाव प्रतिपत्तेरास्पदं दृष्टान्तः १८ - साध्याधारे पुनः हेतु - सद्भाव - ख्यापनम् उपनयः १६ - प्रतिज्ञायाः पुनर्वचनं निगमनम् २० - भावरूपोविधिरभावरूपश्च निषेधः । २१ - विवक्षित - पर्यायाविर्भाव रिक्तोऽअनादि- सान्तः प्राग् उपादान - परिणामः प्रागभावः । २२ - भूत्वा अभवनं सादि - अनन्तः प्रध्वंसाभावः । For Private and Personal Use Only तस्योत्पत्तेः

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186