Book Title: Jain Hiteshi 1921 Ank 03
Author(s): Nathuram Premi
Publisher: Jain Granthratna Karyalay

View full book text
Previous | Next

Page 15
________________ ५] ॥ प्राकृतम् ॥ दसवीं पंक्ति ...[क]. [मा] नेहि रा [ज] संनि वासं महाविजयं पासादं कारापयति श्रठतिलाय सत· सहसेहि [] दसमे च वसे महोत' भिसमयो भरध-वस- पथानं महिजयनं ... ति कारापयति.. .. [निरि तय] उयातानं च मणि-रतना [ नि ] उप लभते [1] ग्यारहवीं पंक्ति राजानो बारहवीं पंक्ति हाथीगुफाका शिलालेख । .. मंडे च पुव- राजनिवेसित-पीडग-द []भ-नंगले ने कासयति जनपदभावनं च तेरस-वस-सत-केतु भद-तित मर-देह संघातं [] वार-समे च वसे .. .सेहि वितासयति उत्तरापथ ........... .. मगधानं च विपुलं भयं जनेतो हथिसु गंगाय पाययति [] मागधं च राजानं वहसतिमित* पादे वंदापति [i] नंदराज - नीतं च कालिंग - जिन-संनि वेसं ... ....... गहरतनान पडिहारेहि अंगमागध-वसुं च नेयाति [1] तेरहवीं पंक्ति Jain Education International ....... त जठर- लिखिल-बरानि सिहिरानि नीवेसयति सत - विसिकनं परिहा रेन [i] अभुतमछरियं च हथि - नावन परीपुरं उ [प] देणह हय- हथी - रतना - [म] निकं पंडराजा पदानि अनेकानि मुतमणिरतनानि अहरापयति दूध सत[] [] चौदहवीं पंक्ति * वहसतिमित्रं इति वा । ....सिनो वसीकरोति [[] तेरसमे च वसे सुपवत-विजयि-चके कुमारी पवते अरहिते य[[] प-स्लिम व्यसंताहि ॥ संस्कृतम् ॥ :..[क] [] मानैः (१) राजसन्निवासं महाविजयं प्रासादं कारयति अष्टात्रिशता शत सहस्रैः [] दशमे च वर्षे महधृताभिलमयो भारतवर्ष- प्रस्थानं महीजयनं ... ति कारयति [ निरित्या ? ] उद्यातानां च मणि रत्नानि उपलभते [1] ૪૨ . मण्डे च पूर्वराजनिवेशिते पृथूदग्र-दल्भ-लाङ्गले निष्कासयति जनपदभावनञ्च त्रयोदश शत- वर्षीयस्य केतुभद्रस्य तिक्तामर - देह- संघातम् [ । ] द्वादशे च वर्षे.. .भिः वित्रासयति उत्त रापथराजान् .......... .... मगधानाञ्च विपुलम्भयं जनयन् हस्तिषु गङ्गायां प्राययति [] मागथञ्च राजानं वृहस्पतिमित्रं पादावभिवादयते [] नन्दराजनीतञ्च कालिङ्ग - जिनसन्निवेशं गृहरत्नानां प्रतिहारैरङ्गमागध- वसूनि च नाययति [1] त जठरोल्लिखितानि वराणि शिखराणि निवेशयति शत-वैशिकानां परिहारेण [] अद्भुतमाश्चर्यश्च हस्ति-नावां परिपूरम् उपदेयं हय- हस्तिरत्न- माणिक्यं पाण्ड्य राजात् इदानीमनेकानि मुक्तामणिरत्नानि श्राहारयति इह शत [शः] [] ..सिनो वशीकरोति [1] त्रयोदशे च वर्षे सुप्रवृत्त - विजयिश्चक्रे कुमारी पर्वते ऽर्हिते याप-क्षेम-व्यसद्द्भ्यः का * एकादशे वर्षे इत्येतस्य मूलपाठो नष्टो गलितशिलायाम् । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36