Book Title: Jain Dharm Prakash 1917 Pustak 033 Ank 01
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી સીમંધરજિન સતવનમ. अनुसरति तपोथै काननं वा धनं वा । त्यजति मृजति जन्तुः संयमीवं घनं वा।। तव वचनविलासर्यद्विना देवदेव । भवति जिनपते तनिष्फलं सर्वमेव ॥२०॥ भक्तिप्रवत्रिदशविसरं घोरसंसारसिन्धु। भ्रान्त्वा प्रापं शरणमधुना त्वामहं विश्ववन्धुम् ॥ श्रीमन् सीमन्धर जिन तथा तत्प्रसीद त्वमेव । यद्दीनः पुनरिह भवे नो विपीदामि देव ।।२१।। दुःस्थावस्थास्थपुटितभवापारवन्या विहीनः । सम्यग्मागोंद भ्रमणवशतो दुर्दशां देव दीनः ॥ नाऽऽप्तः कां कामिह पुनरवाप्तेऽपि गन्तुं प्रमादः । तस्मिन् दत्ते न मम हृदये तेन नेतर्विषादः ॥ २२ ।। सेवं सेवं तव पदयुगं स्यां कृतार्थः कदाऽई । पीत्वा वाक्यामृतरसमहं स्वं क्षिपे कर्मदाहम् ॥ इत्येवं मे सदभिरुचितं देव पादप्रसादात् । पूर्वीथीमनुसरतु ते दत्तदुःखावसादात् ॥२३॥ राज्य राज्यैरिव विपयुतैनाथता विश्वनेतभॊगै रोगैरिव मम सृतं सर्वदोपापनेतः ।। दिष्ट्या दृष्ट्वा तव परपदाम्भोजयुग्मं कृतार्थः । . प्रेक्ष्य प्रेक्ष्य क्षापितदुरितः स्यां नु लब्धार्थसार्थः ॥२४॥ एवं निर्भरभक्तिसंभृतहृदा नोऽतिक्रियाकर्मतां । नीतः स्फीततमप्रभावभवनं वं नाथ सीमन्धर । तद्वत्तन्मयदेव सुन्दरतरं कुयोः प्रसादं यथा । भूयासं भवदुक्त शासनवराऽऽसेवाविधौ सोद्यमः ||२५|| ।। इति श्रीसीमन्धरस्वामिस्तवनं ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36