Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 140
________________ तदनन्तरमेवानन्त- परिपूर्ण योशवरण रहितयोर्लोकालोकप्रकाशकयोः केवलज्ञानदर्शनयोरुत्पादो जायते । केवलज्ञानदर्शनयोश्च सद्भावे सत्येव ज्ञानावरणीयादीनाञ्चतुर्णां घनघातिकर्मणामपि विनाशो भवति । ततश्च यदान्तर्मुहूर्तात्मक आयुष्यकालोऽवशिष्यते तत्र केवली प्रथम मनोव्यापारं (योग), ततश्च वाग्व्यापारम् तदनन्तरञ्च कायव्यापारम् श्वासोच्छवासञ्च सरुध्य पञ्चह्रस्वाक्षरोच्चारणमात्र' काल शैलेशीकरणावस्थाया शुक्लध्यानचतुर्थश्रेण्या तिष्ठति, तत्र स्थितस्यावशिष्टाना वेदनीयायुष्कनामगोत्राणामपि युगपत्क्षयः सञ्जायते । सर्वेषा कर्मणाञ्च क्षयेण सहैव औदारिककार्मण- तैजसशरीरेभ्योऽपि सार्वकालिकी मुक्तिमधिगच्छति । एव ससारावस्थिक एव स सिद्ध., ' मुक्तो वा जायते । मोक्षमार्ग: (The Path of Liberation) जैनदर्शनदृष्ट्वा सम्यग्ज्ञान-दर्शन- चारित्राणा समुदितानामेव मोक्षमार्गेण स्वीकारो न तु व्युदितानाम्, अतएव जैनागमेष्वेतद्विषयेऽभिहितम्, यत्'सम्यक्त्वस्य चारित्रस्य च युगपदेवात्मनि सद्भावो जायते, तत्र प्रथमं सम्यक्त्वमुत्पद्यते यतो हि यस्य श्रद्धाभावस्तस्य न सम्यग्ज्ञान कथमपि भवति । सम्यग्ज्ञानेन च ऋते सम्यक्चारित्रस्यापि न सद्भावो भाव्यते । चारित्रगुणानाञ्चाभावे कर्ममुक्तिरपि न भवितुमर्हति कर्ममुक्तेरभावे तु निर्वाणमप्य सम्भाव्यमिति । ज्ञानेन तावज्जीवः पदार्थान्नवगच्छति, दर्शनेन श्रद्दधाति चारित्रेण चास्रवनिरोध विदधाति तपसा च कर्मणा निर्जरण विधायान्ते शुद्धः सञ्जायते । एवं मोक्षार्थिनो जीवस्य सम्यग्ज्ञानदर्शनचारित्राणि तप उपयोगश्चेति लक्षणात्मकानि सन्तीति । ' इत्थं मोक्षस्याय ज्ञानदर्शनचारित्रात्मक एक एव मार्ग, नान्यः कश्चिदेतद्व्यतिरिक्तो जैनदृष्ट्या भवति । किन्त्वत्रानेन मार्गेण केन क्रमेण सिद्धिरवातुं शक्यते एतद्विषयकास्त्रिविधा क्रमा. जैनागमेषु दरीदृश्यते । ते च यथा- मोक्षमार्गक्रमाः यदात्मा जीवाजीवयोः सम्यग्ज्ञाता, तदा स जीवाना विविधगतीनामपि ज्ञायको भवति, ततश्च तस्मिन् पुण्य-पाप-बन्ध-मोक्षविषयकमपि ज्ञानमुत्पद्यते, जैनदर्शन आत्म- द्रव्यविवेचनन २०८

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190