Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi
View full book text
________________
परस्परं विशेषो विद्यते, तद्यथा-अवधिज्ञानस्य क्षेत्रमगुलासंख्येयतमभागात्समारभ्य सम्पूर्ण लोकात्मकं क्षेत्र विद्यते, अर्थात् सूक्ष्म निगोदस्य लब्ध्यपर्याप्तकस्य उत्पत्तितस्तृतीये समये यस्य शरीरस्य जघन्यावगाहना भवति, तत्प्रमाणमवधिज्ञानस्य क्षेत्रम् । क्षेत्रेऽस्मिन् यावन्तोऽपि जघन्याः पदार्थास्तान् ज्ञातुं समर्थमवधिज्ञानम् । अस्मादुपरि क्रमशो वृद्धिमुपलभन् अवधिज्ञानस्य क्षेत्र लोकपर्यन्तम्, तत्र स्वस्वयोग्यक्षेत्रस्थितं प्रत्येकमपि पदार्थमवधिज्ञानं विजानाति । परमेतन्मनःपर्ययविषये न संघटते । यतो हि, तत्क्षेत्र तु मनुष्यलोकमात्रम् । तदन्त एव संझिनो जीवस्य मनःपर्ययान् विज्ञातुक्षम मनःपर्ययज्ञानम्, न तस्माद्बहिरिति । विशुद्धिक्षेत्रापेक्षावत्स्वामिनोऽपेक्षयाप्यनयोरस्ति विशेष एकोऽन्यस्तद्यथाअवधिज्ञानं खलु संयमासंयमेषु, संयतासयतश्रावकेषु, चतुर्गत्यात्मकेषु जीवेषु चापि भवितु शक्नोति, परं मनःपर्ययज्ञानं तु केवलं सयमिषु जायते. नान्येषु। एवमेव विषया"ऽपेक्षयापि अनयोरन्यद्विशेषो विद्यते, तथाहि-अवधिज्ञानं खलु रूपिणः पदार्थान्, तत्सर्वान् पर्यायांश्चापि विजानाति, यदा हि मनःपर्ययस्तावदवधेविषयस्यानन्तं भागमेव विषयत्वेन गृह णाति । अर्थात् मनःपर्ययस्य विषयोऽवधिज्ञानापेक्षयात्यन्तं सूक्ष्मो विद्यते । ऋजुविपुलमत्योविशेषः ऋजुमतिमनपर्ययज्ञानाद्विपुलमतिमनःपर्ययज्ञानं विशुद्धितया प्रतिपातेन" विशिष्टम्, यतो हि, ऋजुमतेविषयः स्तोकः, विपुलमतेश्च विषयोऽधिको विद्यते। ऋजुमतियोवतः पदार्थान् येन सौक्ष्म्येन ज्ञातु प्रभवति, विपुलमतिस्तान् पदार्थान् विविधविशिष्टगुणैः पर्यायश्च सहात्यन्तसूक्ष्मतया ज्ञातु प्रभवति । अतएव ऋजुमत्यपेक्षया विपुलमतिज्ञानं विशुद्धितरम् । अप्रतिपातिवैशिष्ट्यञ्चेदम्-ऋजुमतिमनःपर्ययज्ञानं तूत्पद्यते विनश्यति चार्थाद वारम्वारमुत्पद्यमानमपि पुनः पुनर्विनाशमधिगच्छति । परमयं विशेषो विपुलमति ज्ञाने विद्यते यदेकदोत्पन्न तन्न विनाशमधिगच्छति, अपितु तज्ज्ञानं यस्मिन् यदैकवारमुत्पन्नम्, तस्मात् तं जीवं तेनैव भबेन केवलज्ञानोत्पत्यन्तरं निर्वाणपदमपि प्राप्तव्यं भवति । अतएव विपुलमति जुमत्यपेक्षया अप्रतिपातीअप्रतिघाती, अतो विशुद्धितरो भवतीति । केवलज्ञानम् (Perfect Knowledge) चतुर्णा धातिकर्मणां-मोहनीय-ज्ञानावरणीय-दर्शनावरणीय-अन्तरायाख्यानां
२२७

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190