Book Title: Hasta Sajjivanama
Author(s): Meghvijay
Publisher: Mohanlalji Jain Granthamala Indore

View full book text
Previous | Next

Page 256
________________ (२३०) पद्ममिति । पाणिपादे इति । पाणी पादेवा तल्लक्षणात् प्रागुक्तानि तु करतल एवेति नियमः | छत्रस्य उभयत्र योग्यत्वेऽपि यस्याकरतले छत्र सा नीच कुलजापि राजानं वशीकरोतीति विवेक विलासे तु यत्पादाङ्गुलयः क्षोणी कनिष्ठाद्या स्पृशन्ति न । एकद्वित्रिचतुः संख्यान् क्रमान्मारयते पतीन् ॥ १॥ यत्पादाङ्गुलिरेकापि भवेद्धीना कथं च न । येन केनापि सा सार्द्ध प्रायः कलहकारिणी ॥ २॥ अल्पवृत्तेन वक्रेण शुष्केण लघुनापि च । चिपटेनातिरिक्तेन पादाङ्गुष्टेन दुषिता ॥ ३ ॥ इत्यादि ज्ञेयम् ॥१६॥ अगुल्यः संहिता यस्या नखा पबदलापमाः । मृदुहस्त तलाकन्या सानित्यंसुखमेधते ॥ १७ ॥ अङ्गल्येति । अगुल्यो नखाश्च कमलदलवत् रक्ता यस्याः हस्ततलं कोमलं पद्मपत्रवत् सानित्यं सुखभोगान् राज्यनियमः ।। १७ ॥ सामान्यतो लक्षणान्युक्त्वा वामावामयोर्विशेषमाह आयुरेखा भर्तृरेखाश्वश्रु स्याद्धनरेखया । . श्वसुरो गोत्ररेखायां स्त्रीणां दक्षिणहस्ततः ॥ १८ ॥ आयुरेखेति ! दक्षिणपाणी या जीवितारेखा सापतिरेखा धनरेखाश्वश्रररेखा गोत्ररेखा श्वशुररेखा तत्तजन्य सुखदुःखलाभालाभादि फलस्य स्त्रीणां लक्षणात् ॥ १८ ॥ धर्मरेखा धर्मकारी दामरेखा सुगोधनन् । रत्नाकराद्वामहस्ते दाससौख्य श्चतुष्पदे ॥ १९ ॥ धर्मरेखेति । वामहस्ते धर्मरेखास्त्रियाः स्वाङ्गोत्थ धर्मलक्षणं दक्षिणे पत्यादेशाद्विहित धर्मलक्षणं, पुष्पस्रक् रज्जुर्वामहस्ते तदा तस्या गृहे गोधनं बहुलं, रत्नाकरान्मणिवन्धाबद्दासदासी चतुष्पदबाहुल्यं, पितुः "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322