Book Title: Hasta Sajjivanama
Author(s): Meghvijay
Publisher: Mohanlalji Jain Granthamala Indore

View full book text
Previous | Next

Page 253
________________ ( २२७ ) -स्वामुखे उन्नता उत्तुङ्गामध्ये किञ्चिदुच्चापर्वणोमूर्द्ध व्यंशस्य अद्धत् उत्पन्ना नखा श्रेष्टाः ॥ २४४ ॥ श्वेतैर्यतित्वं मत्स्याभैर्नखैः पीतैः सरोगता । पुष्पितैर्दृष्टशालत्वं क्रौर्य व्यानोपमैर्नखैः ॥ ६॥ श्वेतैरिति । धवलैर्नखैर्यातित्वं योगमार्गः स्यात् मत्स्यामै धुसरैद्वारिद्र्यं पीतैर्हारिद्र्करोगः पुष्पितैः क्वचिद्ववलैः क्वचिदुसरैः । धूर्तस्वभावः तीक्ष्ण प्रान्तैर्नखैः क्रूरपातकीचौरः पुमान् । अत्र पुंस प्राधान्यादुपादानं, स्त्रीणामपि तथैव लक्षणात् पुरुषा इति, अनुवृत्तपदं मनुष्यजातिपरं, अत एव सपुष्षनवरात्री दुष्टेति विवेकविलासे ॥ ६ ॥ अघमलक्षणमाह - • शुक्त्याभैः श्यामलः स्थूलैः स्फुटिताग्रैश्च नीलकैः । अद्योति रूक्षैर्वत्रैव नखैः पातकिनाऽघमाः ॥ ७ ॥ शुक्त्याभैरिति । उज्ज्वलैः श्यामैः स्थूलैः । अग्रे स्फुटितैः । नीलैः कान्तिवर्जितैः रूक्षैर्विद्यायैर्वत्रैश्चनखैः पापिनोऽधमानराः ॥ ७ ॥ नखेषुविन्दवो श्वेताः पाण्योश्चरणयोरपि । आगन्तवो प्रशस्तास्युरिति भोजनृपोऽभ्यधात् ॥ ८ ॥ नखेष्विति । श्वताबिन्दवः पाण्योश्चरणयोर्वा नखेषु आगन्तवो नवीनतया उत्पद्यमानाः श्रेष्ठा इति भोजराजः स्वकृत सामुद्रिके कथितवान् ! यदुक्तं शकुनशास्त्रे विन्दव उज्ज्वलवर्णायस्य स्युर्यावन्नरवरेषु नरस्य । दुःखं तावन्नश्यति तस्य प्रतिदिनजात सुखातिशयस्य ॥ १ ॥ "या तावदिति वचनात् नखेषु श्वेतबिन्दवः उत्पद्यन्ते कालान्तरे निवर्त्तन्तेऽपि एवं रेखाणामपि कादाचित्कत्वमिति ज्ञेयं यद्दिनादुत्पन्नाः श्वेतबिन्दवः तहिनादारभ्य आगता वोदिना प्रशस्ता इत्यापि व्याख्येयम् ॥ ८ ॥ तत एव नवीनोत्पन्नलक्षणैः पूर्वोत्पन्नलक्षणस्यबाधः स्यादिताह "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322