Book Title: Gurumurti Pratishtha Vidhi
Author(s): Mangalsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुमूर्ति अमिषेक ॥२॥ IN Donormomoonam तत्र पूर्व भूमिकाशुद्धिं कृत्वा तत्र रात्रिजागरणमहोत्सवपूर्वकं प्रातः संघसमक्षं सपुत्र-कलत्राः पवित्राः कृतस्नानाः परिहितधौतवनाः चत्वारः श्रावकाः समागच्छन्ति । तत्करेषु 'चतुरश्चलाः श्राविकाः सधवाः कङ्कणं बध्नन्ति, तद्भाले च कुकुमतिलकं कुर्वन्ति । अथ नमस्कारत्रयपूर्वकं श्रीशान्तिनाथप्रतिमा स्थापयित्वा स्नात्रपूजां विधाय शांतिकलशं मणित्वा ते चत्वारोऽपि पुरुषाः उत्कृष्टतोऽष्टोत्तरशततीर्थजलौषधीभृतान् , तदभावे एकविंशतितीर्थजलोषधीभृतान् कलशान् लात्वा ऊर्वीभूय तिष्ठन्ति । ततो दशदिक्पालस्थापना क्रियते । सा च एवं कार्या "ॐ हों इन्द्राय सायुधाय सवाहनाय सपरिजनाय अस्गिन् जंबुद्वीपे दक्षिणभरतादक्षेत्रे अमुकनगरे अमुकस्थाने इह प्रतिष्ठायां आगच्छ आगच्छ, बलिं गृहाण गृहाण, उदयमभ्युदयं च कुरु कुरु स्वाहा ॥१॥" ___ एवम्-" अग्नये २, यमाय ३, नैऋनाय ४, वरुणाय ५, वायये ६, कुबेराय ७, ईशानाय ८, ब्रह्मणे ९, नागाय १०।" इति । एवं नवग्रहस्थापनाऽपि कार्या । सर्वत्रोपरि बलि-बाकुल-लपनश्रीमोचनं वासक्षेपश्च कार्यः । ततो दशदिक्षु बलि-बाकुलोच्छालनं कार्यम् । ततस्तैः पुरुषैः पादुकोपरि तथा मूर्युपरि स्नानं कार्यम् तद्यथा-स्नात्रादो प्रथम पुष्पाञ्जलि विधेया। तन्मन्त्रो यथा " नानासुगन्धिपुष्पौध-रञ्जिता चञ्चरीककृतनादा। धूपामोदविमिश्रा, पततात् पुष्पाञलिबिम्बे ॥१॥ Demedeoecococcoon ॥ २ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36