Book Title: Gurumurti Pratishtha Vidhi
Author(s): Mangalsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासनिक्षेपजिणमुद्द-कलस-परमिहि, अग-अंजलितहा-सणा चक्का । सुरही पवयण-गरुडा, सोहग्ग, कयंजलो चेव ॥१॥ IN
10 विधि प्रथम ____ अथ वासनिक्षेपविधिर्यथा--निजासने जिनमुद्रयोपविष्टः (क्षिप ॐ स्वाहेति यथाविधि कृतपंचांगात्मरक्षो) गुरुर्भून्यस्त ॥ २९ ॥
जानूद्वयस्य कारितयोगमुद्रस्य वासनिक्षेपान्तं यावदेकाग्रचित्तस्मारितनमस्कारस्य शिष्यस्य, हृदयमुखशिरांसि स्पृशन् शिरः परितो हस्तभ्रमणेन कवचं तिर्यग्मुष्टिबंधेन अस्त्रं च सत्यापयन् यथा ॐ नमो अरिहंताणं मुखे, ॐ नमो आयरियाणं शिरसि,
ॐ नमो उवज्झायाणं कवचं, ॐ नमो लोए सव्वसाहणं अखं, इत्यनेन मन्त्रेण त्रिवारं आत्मरक्षां कृत्वा च शिष्यमस्तकोपरि | च हस्तं दत्वा-अटेवय अट्ठसया अट्ठसहस्सं च अट्ठकोडोओ। रक्खंतु ते सरीरं, देवासुरपणमिआ सिद्धा ॥१॥ इति गाथां च त्रिः प्रजप्य "वर्द्धमानविद्या" त्रिवारं सप्तवारं वा जपन् शिरसि प्रदक्षिणावर्त वासान्निक्षिप्य दक्षिणकरतृतीयांगुल्या शिष्य (शिरसि ) तालुनि ह्रींकाराने निर्गतरेखया त्रिवेष्टितं क्रौंनिरुद्धमायाबीजं लिखित्वा (चिंतयित्वा) वासैश्च प्रपूज्य ततः | गुरुः तदुपरि हस्तं निवेश्य शुक्लध्यानेन एकविंशतिवारं तदेव प्रजप्य पुनर्वासान्निक्षिपन् “नित्यारगपारगो होहि संसारसमुई, | नाणंदसणचरित्तलक्खणेहिं गुरुगुणेहिं बढाहि इति त्रिवारं भणतीति । [ सर्वासु नंदिषु तपोऽनुज्ञायां चानशने च वासनिक्षेपः | कार्यों यथा तत्प्रभावादारब्धकार्यान्तं याति रणे शूरश्चापराजितो भवतीति ] ।
श्री वर्धमानविद्या (प्रथमा) ॐ ही श्री ऐ ॐ नमो अरहमो भगवो महावीरस्स सिज्झउ मे भगवइ महइ महाविजा वीरे वीरे महा-6 वीरे जयवीरे सेणवीरे बद्धमागवीरे जए विजए जयंते अपराजिए सबट्ठ सिद्धे अणहिए महाणसे महाबले स्वाहा । IN| ॐ नमो पुलाकलद्धीणं ॐ नमो कुट्ठबुद्धीणं ॐ नमो बीयबुद्धीणं ॐ नमो पयाणुसारिणं ॐ नमो संभिन्न-INI
20eDeeeeeepersecca
For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36