Book Title: Gurumurti Pratishtha Vidhi
Author(s): Mangalsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
वासाभि
॥ २८ ॥
OTT
www.kobatirth.org
अथ वासाभिमन्त्रणविधिः ।
प्रथमः प्रकारः
ततः गुरुः जिनमुद्रयोपविश्य च " क्षिप ॐ स्वाहा हा स्वा ॐ पक्षि” इत्यक्षरैर्यथाक्रमं पादांगुष्ठाग्रजानुसन्धिहृदयमुखभालां तान्यारोहावरोहाभ्यां मध्यांगुलिद्वयाप्राभ्यां स्पृशन् हस्तद्वयेऽप्यंगुष्ठाभ्यां कनिष्ठिकाद्यंगुल्यप्रेषु तर्जन्यप्राभ्यां चांगुष्ठाप्रयोः क्षिपाद्यक्षराणि ( क्रमात् ) क्रमाभ्यां न्यस्य स्वात्मरक्षां करोति, ततः गुरुः सप्त वारानेकविंशतिं वा वारान् " वर्धमानविद्यां " स्मरन् दक्षिणाहस्वांगुलीभिः परिहितधौतपातकृतोत्तरासंगमुखश्रावककरस्थान् स्थालिस्थान् सर्वतः स्पृशन् अभिमंत्रयेत्, ततस्तान् समीकृत्य तदुपरि दक्षिणकरतृतीयांगुल्या स्थालमध्ये ह्रींकाराय निर्गतरेखया त्रिवेष्टितं कौंकारनिरुद्धमायावीजं लिखित्वा स्थालांतवासः ड्रींकारं प्रपूज्य च कृत जिन मुद्रादिमुद्रादर्शनं पुनरपि स्थालांतवासैः ड्रींकारं पूजयेत् ततः सौभाग्यमुद्रया शुक्लध्यानेन समाधिना ड्रीकारं तमेकविंशतिवारान् जपेत् । इति वासाभिमंत्रणविधिः ॥ १ ॥
onecre
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
मन्त्रणविधिः
।। २८ ।।

Page Navigation
1 ... 30 31 32 33 34 35 36