Book Title: Gurumurti Pratishtha Vidhi
Author(s): Mangalsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयतिहुवण
"
R
Decemedeoecomes
य्या वाय्याव्यतं च यावदेखाचतुष्टयेनाष्टारचक्रं कृत्वा मध्ये मूलबीजं त्रिवेष्टितं "क्रौं" कारान्तं लिखेत् ऐन्द्यां दिशि मूलबीजाक्षराभि-|| मुखं मंत्राक्षराणि चिंतयन् "ॐ हो नमोऽरिहंताणं" इति-प्रथमपरमेष्टिपदं तत्र स्थापयेत् ॥२॥ एवं यावत्प्रश्चिमायां “ॐ ही नमो कोए सव्वसाहणं वायव्यां ॐ ही नमो नाणस्स कौवे- ॐ ही नमो दसणस्स ऐशान्यां ॐ ह्रीं नमो चारित्तस्स" एवं मनसैव स्थापयेत् ततः स्वमंत्रं स्मरन् सप्तभिर्मुद्राभिर्वासान् स्पृशेत् यथा-"पंचपरमिठिमुद्दा १ सुरही २ सोहग्ग ३ गरुड ४ पउमाय ५ मुग्गर ६ कराय ७ सत्तउ कायव्वा गंधदाणम्मि ॥१॥ प्रत्येकमुद्रयेकैकवारमिति सप्तवारं वासाभिमंन्त्रण “ पव्वज्जोवठावणगणिजोगपइटोत्तमदु पडिवत्तिमाईस कज्जेसु सत्तवाराए जविए गन्धक्खेवे कर नित्यारग पारगो होइ पूयासकारारिहो होइ" । इति वचनात् ।
॥ भंडारीजयतिहुयणगाथा सप्रभावा ॥ ॐ परमेसर सिरिपासनाह धरणिंदपयट्ठिय । ॐ पउमावइ वयरुदृदेवि जयविजयालंकिय। ॐ तिहुयणमंत तिकोणजंत सिरिहिरिमहिमडिय। ॐ तियवेढिय महविजदेविथंभणयपुरट्टिय ।१ सत्तमवन्नजुगद्धवन्न सरअविभूसिय । वंजणवन्न दसद्धवन्न सिरिमंडलपूरिय । चिरिमिरिकित्ति सुबुद्धिलच्छिकिरिमंत सुसारय । थंभणपासजिणिंदचंदमहवंच्छिय पूरय ।२
RComperoccoopecipe
॥ ३१ ॥
For Private and Personal Use Only

Page Navigation
1 ... 33 34 35 36