Book Title: Gurumurti Pratishtha Vidhi
Author(s): Mangalsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्धमान || सोयाणं ॐ नमो उज्जुमइणं ॐ नमो विउलमइणं महाविजे मम वंच्छियं कुरु कुरु शत्रुन् निवारय निवारय | विद्या १-२ वर्द्धमानस्वामिन् ठः ठः ठः स्वाहा । इति ॥१॥ ॥३०॥ श्री वर्धमान विद्या (द्वितीया) ___ ॐ ह्रीं नमो अरिहंताणं ॐ ह्रीं नमो सिद्धाणं ॐ ह्री नमो आयरियाणं ॐ हो नमो उवज्झायाणं ॐ ही नमो कोए सव्वसाहूणं ॐ ही नमो भगवओ अरिहंतस्स महइ महावीरवदमाणसामिस्स सिज्झउ मे भगवइ महई महाविज्झा ॐ वीरे वीरे महावीरे जयवीरे सेणवीरे बद्धमाणवीरे जये विजये जयंते अपराजिए अणिहए ॐ ही ठः ठः ठः स्वाहा ॥ एषा विद्या जयप्रदा-मङ्गलकारिणी साधकस्य सौख्यप्रदा भवतु । इति ॥२॥ अथ वासाभिमन्त्रणविधिः (द्वितीयः प्रकारः) अथ-गुरुः शिरोमुखहन्नाभ्यधोगात्राणि आरोहावरोहारोहक्रमेण " क्षिप ॐ स्वा हा हा स्वा ॐपक्षि क्षिपॐ स्वाहा" इत्येतैरक्षरैर्दक्षिणकरानामिकया स्पृशन् प्रथमं स्वस्यात्मरक्षांकृत्वा ततः शिष्यस्यापि करोति ततः आचार्योपाध्यायौ स्वस्वमंत्रेण तदन्यस्तु ॥ ३० ॥ | "वर्धमानविद्यया" कृतोत्तरासंगमुखकोशजानुस्थभव्यश्राद्धकरयुगधृतगंधभाजनस्थान् गंधानभिमंत्रयते तथाहि- अनामिकाङ्गुल्या | प्रथमं मध्येविशन् दक्षिणावर्तस्तदुपरि स्वस्तिकस्तन्मध्ये प्रणवः “ॐ” तत ऐद्रया वारुण्यंत कौबेर्या याम्यान्तं ऐशान्या नैऋत्यंतं आग्ने RECRPCReprecenecareena CopornococcadCRPCrea For Private and Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36