Book Title: Gurumurti Pratishtha Vidhi
Author(s): Mangalsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुमूर्ति अभिषेक peacocococom2000 ॐ हा ही हूँ हैं हौ हा परमगुरुभ्यः पूज्यपादेभ्यः पुष्पाञलिभिरर्चयामि स्वाहा । एवं प्रतिस्नात्रमादौ पुष्पाञ्जलिविधेया। (१) अथ प्रथम स्वर्णचूर्णस्नात्रम् । यथा-"मुपवित्रतीर्थनीरेण, संयुतं गन्धपुष्पसम्मिश्रं । पततु जलं बिम्बोपरि, सहिरण्यं मन्त्रपरिपूतम् ॥१॥ सुवर्णद्रव्यसंपूर्ण, चूण कुर्यात् मुनिर्मळम् । ततः प्रक्षालनं वार्मिः, पुष्प-चन्दनसंयुतैः ॥२॥ संगच्छमानदिव्यश्री-घुमृणातिमानिव । विम्ब स्नपयताद् वारिपूरः काञ्चनचूर्णभृत् ॥३॥ स्वर्ण चूर्णयुतं वारि, स्नात्रकाले करोत्वकम् । तेजोऽद्भुतं नवे बिम्बे, भूरिभूतिं च धार्मिके ॥४॥ ॐ हा ही हूँ है हौ हैं: परमगुरुभ्यः पूज्यपादेभ्यः गन्ध-पुष्पादिसम्मिश्रचूर्णसंयुतजलेन स्नपयामि स्वाहा ॥ "ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ, जलं गृह्ण गृह्ण स्वाहा"॥१॥ स्नात्रम् “ॐ नमो यः सर्वशरीरावस्थिते पृथु पृथु पृथ्वीगन्धं गृह्ण गृह्ण स्वाहा" ॥२॥ चन्दनविलेपनम् “ॐ नमो यः सर्वशरीरावस्थिते महाभूते मेदिनीं पुरु २, पुष्पवती पुष्पं गृह्ण गृह स्वाहा" ॥३॥ पुष्पाधिरोपणम् "ॐ नमो यः सर्वशरीरावस्थिते दह दह. महाभूते तेजोधिपतये धू धू धूपं गृह्ण गृह स्वाहा" ॥४॥ धूपदानं च कर्तव्यम् एवं प्रतिस्नात्रं विधेयम् । acroconcercomc02020 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36