Book Title: Gurumurti Pratishtha Vidhi
Author(s): Mangalsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
दशदिक्पाल -
॥ २४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नियनियनिलयट्ठिया पवियारिणो सन्निहिया असन्निहिया य, ते सब्वे इम विलेवण-धूत्र-पुष्फ-फल-पई वसणाणं बलिं पडिच्छंता किरा भवन्तु, सिकरा भवन्तु, संतिकरा भवन्तु, सुत्थं जणं कुणन्तु । सव्वजिणाण सन्निहाणप्पभावओ पसन्नभावत्तणेण सव्वत्थ रक्खं कुणन्तु । सव्वत्य दुरियाणि नासन्तु । सव्वाऽसिवमुवसमउ । संति-तुट्ठि-पुट्ठि-सिव-सुत्थयकारिणो भवन्तु स्वाहा । अथ दशदिक्पाल बलिप्रदान मन्त्र -
इन्द्रदिक्पाल - अरावतः समारूढः शक्र पूर्व दिशिस्थितः । संघस्य शान्तये सोsस्तु बलि पूजां प्रयच्छतु ॥ १ ॥ ( पूर्व दिशा की तरफ जल चन्दन बलिवाकुलादि चढावें ) अग्निदिक्पाल - सदावह्नि दिशोनेता पावको मेष वाहनः । संघस्यशान्तये सोsस्तु बलि पूजां प्रयच्छतु ॥ २ ॥ (अग्निकोण में बलिवाकुलादि चढावे ) यमदिक्पाल – दक्षिणस्यां दिशः स्वामी यमोमहिषवाहनः । संघस्य शान्तये सोऽस्तु बलि पूजां प्रयच्छतु ॥ ३ ॥ ( दक्षिण दिशा की तरफ बलिवाकुलादि चढावे ) नैऋतदिक्पाल - यमापरान्तरालोको नैऋतः शिववाहनः । संघस्य शान्तयेनोऽस्तु बलि पूजां प्रयच्छतु ॥ ४ ॥ (नैऋतकोण में बलिवाकुलादि चढावे ) वरुणदिक्पाल - यः प्रतीचीदिशोनाथः वरुणोमकर स्थितः । संघस्य शान्तयेसोऽस्तु बलि पूजां प्रयच्छतु ॥ ५ ॥ ( पश्चिम दिशा की तरफ बलिबाकुलादि चढावे )
For Private and Personal Use Only
बलिप्रदान
॥ २४ ॥

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36