Book Title: Gurumurti Pratishtha Vidhi
Author(s): Mangalsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुमूर्ति अभिषेक 910 chers pencumenezzaeroeceDeewa एकत्र मिलितस्तैः पञ्चभिःस्मृतः सुगन्धिभिः। स्नपनं क्रियमाणं नवविम्बे, हरता विषपञ्चकं नृणाम् ॥ स्नात्रं विधीयमानं, सुगन्धि पश्चामृतेन यतिबिम्बे । भक्तिपह्वजनानां, प्रमादपञ्चकविष हरतात् ॥ ४॥ परमगुरुभ्यः पूज्यपादेभ्यः, गन्ध-पुष्पादिसम्मिश्रपञ्चगव्ययुतपञ्चामृतेन स्नपयामि स्वाहा। उद्धृत्य स्नात्र-चन्दनविलेपनादि । (४) अथ चतुर्थ सदौषधि स्नात्रम् । ___ पुष्पाञ्जलिः। प्रियङ्गु-वत्स-ककेल्लीरसालादि तरूद्भवैः। पल्लवैः पत्रभल्लाते-रेलची-तजसत्फलैः ॥१॥ विष्णुक्रान्ताहिपवाल-लवङ्गादिभिरष्टभिः । मूलाष्टकैस्तथा द्रव्यैः, सदौषधिविमिश्रितैः॥२॥ सुगन्धद्रव्यसन्दोह-मोदमत्तालिसंकुलैः। कुर्वे यतिमहास्नात्रं शुभसन्ततिसूचकम् ॥ ३ ॥ सुपवित्रमूलिकावर्गमर्दिते तदुदकस्य शुभधारा। बिम्बेऽधिवाससमये, यच्छतु सौख्यानि निपततन्ती॥४॥ बिम्बस्य मयूरशिखा-मूलिका मिश्रितैर्जलैः। स्नात्रं विदधति विशुद्धमनसो, माभूदिव दृष्टिरिति बुद्धया ॥५॥ वशकारि मयूरशिखा-मूलिकामिश्रितैर्जलैः । स्नपनं बिम्बे वशतु, जनानां क्रशयतु दुरितानि भक्तिमताम् ॥६॥ “ॐ हा ही परमगुरुभ्यः पूज्यपादेभ्यः, गन्ध-पुष्पादि सम्मिश्र पियवाद्यौषधि-विष्णुकान्तादि मूलिकाचूर्णसंयुतेन जलेन स्नपयामि स्वाहा"। स्नात्र-चन्दन विलेपनादि । PeermanceroorceCam ॥५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36