Book Title: Gurumurti Pratishtha Vidhi
Author(s): Mangalsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुमूर्ति
प्रतिष्ठाविधिः
CeweDeewanemelopment
उपाध्यायमूर्ति-स्तूपयोः। “ॐ नमो उवज्झायाणं भगवंताणं बारसंग पढग-पाढगाणं, सुभहराणं सज्झायज्झाणसत्ताणं, इह उवज्झाया भगवंतो अवयरन्तु, साहु" शेषं पूर्ववत् । अनेन मन्त्रेण त्रिर्वासक्षेपः । ___साधु-साध्वीमूर्ति स्तूपयोः । “ॐ नमो सव्वसाहूर्ण भगवंताणं पंचमहब्बयधराणं पंचसमियाणां तिगुत्ताणं तवनियम-नाण-दसणजुत्ताणं, मुक्खसाहगाणं साहुणो भगवंतो इह अवतरन्तु, भगवईओ साहुणीभो इह अवयरन्तु, साहु." शेषं पूर्ववत् । अनेन मन्त्रेण त्रिर्वासक्षेपः कार्यः । ___ तदनन्तरं लवणावतारण-मारात्रिकं मङ्गलदीपं च कृत्वा गुरु-स्तुतिं पठित्वा क्षमा पार्थयित्वा दशदिक्पाल नवग्रह विसर्जन विधाय । ततो गीतगान-वाद्यवादन पुरस्सरं श्री संघेन समं धर्मशालायामागत्य श्री गुरुपाचँ प्रतिष्टालाभोपदेशं च श्रत्वासर्वेऽपि स्वस्थानं व्रजन्ति । ततो दिनदशकं यावत् स्तुत पूजा कार्याः । नैवेद्यं मुच्यते, भोगन्ध उत्क्षिप्यते । प्रतिष्ठाकारकश्च दश दिनानि एकाशनं करोति, शीलवतं च पालयति ।
इति संक्षेपेण गुरुस्तूप प्रतिष्ठा विधिः।
eereezeroeDeceae
॥८
॥
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36