________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुमूर्ति
अमिषेक
॥२॥ IN
Donormomoonam
तत्र पूर्व भूमिकाशुद्धिं कृत्वा तत्र रात्रिजागरणमहोत्सवपूर्वकं प्रातः संघसमक्षं सपुत्र-कलत्राः पवित्राः कृतस्नानाः परिहितधौतवनाः चत्वारः श्रावकाः समागच्छन्ति । तत्करेषु 'चतुरश्चलाः श्राविकाः सधवाः कङ्कणं बध्नन्ति, तद्भाले च कुकुमतिलकं कुर्वन्ति । अथ नमस्कारत्रयपूर्वकं श्रीशान्तिनाथप्रतिमा स्थापयित्वा स्नात्रपूजां विधाय शांतिकलशं मणित्वा ते चत्वारोऽपि पुरुषाः उत्कृष्टतोऽष्टोत्तरशततीर्थजलौषधीभृतान् , तदभावे एकविंशतितीर्थजलोषधीभृतान् कलशान् लात्वा ऊर्वीभूय तिष्ठन्ति । ततो दशदिक्पालस्थापना क्रियते । सा च एवं कार्या
"ॐ हों इन्द्राय सायुधाय सवाहनाय सपरिजनाय अस्गिन् जंबुद्वीपे दक्षिणभरतादक्षेत्रे अमुकनगरे अमुकस्थाने इह प्रतिष्ठायां आगच्छ आगच्छ, बलिं गृहाण गृहाण, उदयमभ्युदयं च कुरु कुरु स्वाहा ॥१॥" ___ एवम्-" अग्नये २, यमाय ३, नैऋनाय ४, वरुणाय ५, वायये ६, कुबेराय ७, ईशानाय ८, ब्रह्मणे ९, नागाय १०।" इति ।
एवं नवग्रहस्थापनाऽपि कार्या । सर्वत्रोपरि बलि-बाकुल-लपनश्रीमोचनं वासक्षेपश्च कार्यः ।
ततो दशदिक्षु बलि-बाकुलोच्छालनं कार्यम् । ततस्तैः पुरुषैः पादुकोपरि तथा मूर्युपरि स्नानं कार्यम् तद्यथा-स्नात्रादो प्रथम पुष्पाञ्जलि विधेया। तन्मन्त्रो यथा
" नानासुगन्धिपुष्पौध-रञ्जिता चञ्चरीककृतनादा। धूपामोदविमिश्रा, पततात् पुष्पाञलिबिम्बे ॥१॥
Demedeoecococcoon
॥
२
॥
For Private and Personal Use Only