Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra C www.kobatirth.org (२) मध्ये ब्राह्मणे ब्रह्मपुरुषेभ्यो वलिहरणं । ७ मध्ये विश्वेभ्यो देवेभ्यो वलिहरणं । मध्ये दिवसे दिवाचारिभ्ये भूतेभ्यो बनिहरणं । , रात्री, नक्तचारिभ्यो भूतेभ्यो बलिहरणं । १० सर्व्वशेषे रक्षोभ्यो वलिहरणं । ११ पिटयज्ञे प्राचीनावीती अन्यत्र निनयादिषु दक्षिणावीती । इति प्रथमे दितीया कडिका । सूत्रं । १ वच्यमाणकर्म्मणां होमविधिः । २ पवित्राभ्यामाज्यस्योत्पवनं । ३ पवित्र लक्षणेोत्पवनयो निर्णयः । Acharya Shri Kailassagarsuri Gyanmandir अथ प्रथमे तृतीया कण्डिका । ७ 8 याज्य हामेषु परिस्तरणं कार्य्यं वा न वा । ५ पाकयज्ञेषु व्याज्यभागी कार्य्यी वा न वा । ६ धन्वन्तरियां शूलमवञ्च वर्जं सर्व्वेषु पाकयज्ञेषु ब्रह्मा कार्यो वा न वा । अनादेशे नामधेयेन होमः । ८ च्यनादेशे देवता निर्णयः । £ एक वर्द्धरादियज्ञाः समानकालिकाः । १० पूर्वोक्तस्य प्रमाणार्थं यज्ञगायोदाहरणं । इति प्रथमे टतीया कण्डिका । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 440