________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४) ३ वेदब्रह्मचर्यकालनियमः । ४ वेदग्रहणान्तं वा ब्रह्मचर्यं भवति । ५ भिक्षाकालनियमः। ६ समिदाधानकालनियमः | ७ प्रथमभिक्षानिर्णयः। भिक्षामन्त्रः।
भेक्ष्यमाचार्याय निवेदनं । १० पाक यज्ञः । ११ माघाराज्यभागान्त हाममन्त्रः । १२ सावित्र्या दितीयं । १३ महानाम्न्यादिहोमः। १४ ऋषिभ्यस्तृतीयं। १५ सौविसकृतं चतुर्थं । १६ वेदसमाप्तिवाचनं। १७ ब्रह्मचर्यव्रतधारणं । १८ मेधाजननं। १६ उदकुम्भाभिधेकवाचनं । २० व्रतादेव्याख्याशेषः । २१ अनुपेतस्य रघ विधिविशेषः । २२ उपेतपूर्वस्य विधिरुच्यते ।
कृतमकृतञ्च । २४ गोदानमनुक्तं । २५ कालोऽनुक्तः। २६ सावित्री।
इति प्रथमे द्वाविंशतितमा कण्डिका ।
For Private and Personal Use Only