________________
Shri Mahavir Jain Aradhana Kendra
१५ ब्रह्मचारिधर्म्मयुक्तोऽधियीत । १६ ब्रह्मचारिणामपि अध्ययनं । १७ समावृत्तोजायां गच्छेदित्येके
1
१० प्रजोत्पत्त्यर्थं जायागमनं ।
१६ इत्युपाकरणं ।
२०
वन्मासान्ताष्टकादि ।
२१ सावित्र्यादितर्पणं ।
२२ याचार्य्यादितर्पणं
२३ एतदुत्सर्जनं ।
I
G
www.kobatirth.org
सूत्रं । १
२ पुरोडाशस्थाने चरुः ।
३ कामप्राप्तिफलं ।
8 नैमित्तिकहोमः |
( २७ )
2 D
इति ढतीये पञ्चमी कण्डिका ।
अथ तृतीये षष्ठी कण्डिका ।
काम्यकर्म्मस्थाने पाकयज्ञः ।
५ होममन्त्रः ।
६ अशुभ स्वप्नदर्शने उपस्थानमन्त्रः ।
तत्र मन्त्रान्तरं ।
जृम्भणादा जपमन्त्रः
Acharya Shri Kailassagarsuri Gyanmandir
९ अगमनीयगमनादौ व्याज्यहोमः ।
१० तत्र समिदाधानं वा ।
११
तत्र मन्त्रजप वा ।
इति तृतीये षष्ठो कण्डिका ।
For Private and Personal Use Only