________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२६) २ ऋषितर्पणं। ३ प्राचीनावीती। 8 याचार्य तर्पणं । ५ पिटतर्पणं दक्षिणा च । ६ तिथिविधादा निवेधवचनं नित्य खाध्यायस्यैव, न ब्रह्मयज्ञस्य । ७ ब्रह्मयज्ञानध्यायः ।
इति तोये चतुर्थी कण्डिका ।
अथ तीये पश्चमी कण्डिका ।
सूत्र।
१ अध्ययनप्रारम्भः। २ अध्ययनकालनियमः। ३ अध्ययनतिथिनियमः । ४ याज्यभागातिः। ५ दधिसक्त होमः।
होममन्त्रः। ७ अन्ये मन्त्राः । ८ एकोमन्त्रः। ६ अपर एकोमन्त्रः । १० देवताहोमादिमार्जनं। ११ जपनियमः। १२ व्याहृति सावित्रीजपावेदारम्भश्च । १३ उत्सर्गविधिः। १४ अध्ययनकाल निर्देशः।
For Private and Personal Use Only