________________
Shri Mahavir Jain Aradhana Kendra
१६ वहिराज्यादि संस्थानं । १७ पृषदाज्यकथनं ।
सूत्रं ।
१
२
www.kobatirth.org
C
( ३३ )
इति चतुर्थे प्रथमा कण्डिका ।
अथ चतुर्थे द्वितीया कण्डिका ।
अग्नियज्ञपात्राद्यानयनं !
प्रेतानयन नियमः ।
३ शकटादिना प्रेतानयनमित्येके ।
४
8 च्वनुस्तरणी पशुकथनं ।
तत्र पशुविशेषः ।
५
६ जाप शुवर्णनियमः ।
७
कृष्णां पशु मित्येके ।
पशोः सव्यवाडबन्धनं कृत्वा व्यानयनं ।
११ च्याहवनीयाधानं ।
१२ गाईपत्याधानं ।
१३ दक्षिणाग्न्याधानं ।
६ तदनु श्रमात्यानामागमनं ।
१० कर्त्तुः कर्त्तव्यनियमः ।
Acharya Shri Kailassagarsuri Gyanmandir
१४ चिताग्निचयनं ।
१५ चितायां प्रेतसम्बेशनं ।
१६ प्रेतपत्नीसम्बेशनं ।
१७ क्षत्रियप्रेतस्य धनुः सम्बेशनं । १८ पत्न्युत्यापनं ।
For Private and Personal Use Only