________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३२) चतुथाध्याये
कण्डिका १-८ । आहिताग्नेः पीड़ाप्रशमनादि
मन्तातीयजपान्तानि कर्माणि ।
अथ चतुर्थाध्याये प्रथमा कण्डिका । सूत्रं । १ व्याधिपीड़ितस्याहिताग्नेः कर्त्तव्यं । २ ग्रामकामत्वे प्रमाणं । ३ ग्रामे वास्तव्यत्वे प्रमाणं । ४ अगदः सामादिभिरिष्ठा ग्रामं प्रविशत् । ५ अनिष्ट्वा वा ग्रामं प्रविषोत् ।
म्तस्याहितामेश्चिताभमिखननं ।
खातस्य निम्मेोचनियमः। ८ खातस्य आयामनियमः। ६ खातस्य विस्तृतिनियमः । १० खातस्य अधोनियमः । ११ पमपानदेशनिरूपणं । १२ तत् स्थानं वहुलौषधिकं भवेत् । १३ कण्टकि रक्षााहासनं । १४ दहन लक्षणापमानस्य विशेष विधिः । १५ प्रेतस्य के शादिवपनं ।
6F
For Private and Personal Use Only