________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ मन्त्राएकैहीमः, यावद्भिः कामयेत् तावद्भिवा । ७ परदिने असभ्यां अटका, पशुना स्थालीपाके न वा । ८ अनडुहो यवसमाहरेदा । ६ त्रयाणामप्यसम्भवे अभिना कक्षं दहेत् । १० पूक्तिपक्षहय मनसा ध्यानं । ११ चतुर्णामेकस्याप्यनुष्ठाने नानएका स्यात् । १२ देवताविकल्पप्रदर्शनं । १३ वपाहोममन्त्रः। १४ सप्त होममन्त्राः। १५ खिष्टकृति अरमहोमः । १६ खस्यय नवाचनं ।
इति द्वितीये चतुर्थी कण्डिका ।
अथ द्वितीय पञ्चमी कण्डिका। सूत्रं १ अनएक्यं कर्म । २ मांसकल्पादि। ३ पिण्ड पिट यज्ञकल्यत्व प्रदर्शनं । १ पिटभ्यः पिण्डनिपरणं । ५ माटपितामहीप्रपितामहीभ्यः पिरानि परणं । ६ अवटसंख्या निर्णयः। ७ पित्रादिपिण्ड स्थानं । ८ मात्रादिपिण्डस्थानं ।। * एतेन माध्यावधं कर्म व्याख्यातं । १. माध्यावर्षकर्मणि मासि मासि पिट भ्य एव श्राद्ध कर्तव्यं । ११ अन्नछक्य नवावरान् मोजयेत्
For Private and Personal Use Only