Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५) अथ प्रथमे अटमी कण्डिका । सूत्रं । १ यानारोहण मन्त्रः । २ नावारोहणमन्त्रः । ३ उदकादुत्तारणमन्त्रः । ४ वधूर्यदि रोदिति तदा रतां जयेत् । ५ विवाहाग्नि ग्टहीत्वा गन्तव्यं । ६ देशरक्ष चतुष्प यादी जपमन्त्रः । ७ पथिका ईक्षकाः सन्ति चेत् तानेत या ईक्षेत । ८ ग्टहप्रवेशमन्त्रः । ६ उपवेशनदधिप्राशन हृदयाञ्जनादयः। १० विवाहावधि ब्रह्मचर्य धारणादिः । बिरात्रं हादशरात्रं वा ब्रह्मचर्य धावणं । १२ सम्बत्मरं वा ब्रह्मचर्य धारणं । १३ व्रतानन्तरं वधूवस्त्रदानं । १४ ब्राह्म गोभ्योऽनदानं । १५ स्वस्तिवाचनं । इति प्रथमे अष्टमी कण्डिका । अथ प्रथम नवमी कण्डिका । सूत्रं । १ पाणिग्रहणप्रति रह्याग्निपरिचरणं । २ अनौ नये प्रायश्चित्तं कृत्वा पुनरग्निपरिग्रहणं । ३ एके अग्न्यु पशान्ता पत्या ग्रहणं वदन्ति । 222 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 440