________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५)
अथ प्रथमे अटमी कण्डिका । सूत्रं । १ यानारोहण मन्त्रः । २ नावारोहणमन्त्रः । ३ उदकादुत्तारणमन्त्रः । ४ वधूर्यदि रोदिति तदा रतां जयेत् । ५ विवाहाग्नि ग्टहीत्वा गन्तव्यं । ६ देशरक्ष चतुष्प यादी जपमन्त्रः । ७ पथिका ईक्षकाः सन्ति चेत् तानेत या ईक्षेत । ८ ग्टहप्रवेशमन्त्रः । ६ उपवेशनदधिप्राशन हृदयाञ्जनादयः। १० विवाहावधि ब्रह्मचर्य धारणादिः ।
बिरात्रं हादशरात्रं वा ब्रह्मचर्य धावणं । १२ सम्बत्मरं वा ब्रह्मचर्य धारणं । १३ व्रतानन्तरं वधूवस्त्रदानं । १४ ब्राह्म गोभ्योऽनदानं । १५ स्वस्तिवाचनं ।
इति प्रथमे अष्टमी कण्डिका ।
अथ प्रथम नवमी कण्डिका । सूत्रं । १ पाणिग्रहणप्रति रह्याग्निपरिचरणं । २ अनौ नये प्रायश्चित्तं कृत्वा पुनरग्निपरिग्रहणं । ३ एके अग्न्यु पशान्ता पत्या ग्रहणं वदन्ति ।
222
For Private and Personal Use Only