________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४) . अथ प्रथमे सप्तमी कण्डिका ।
सूत्र।
१ विवाहे देशधर्मग्रामधर्म कुल धानां कर्त्तव्यता । २ जनपदादिधर्ममिति यहच्यामस्तत्सर्वत्र समानं । ३ पाणिग्रहणविधिः । पत्रकामिना अङ्गु छग्रहणं । ४ दुहिटकामिना अङ्गलिग्र हगां । ५ उभयका मिना अङ्गहाङ्कलिसहित हस्तग्रहणं । ६ अग्न्युदककुम्भप्रदक्षिणे वधूजयमन्त्रः । ७ अपमारोहणे प्राचार्यजपमन्त्रः ! ८ लाजहोमप्रकारः। मात्रादिदिला जानावपति । ६ वरो जामदग्न्यश्चेत् त्रिीजानावपति ।
___ लाजायां हविरवधारणं | ११ वरकत कमवदानं । १२ अवदानमेवं सर्वत्र। १३ वरक कहोममन्त्राः । १४ अमन्त्रकं शूर्प युटेन वधूकर्तृकं लाजादानं। १५ एके लाजानोप्य पश्चात्परिणयन्ति । १६ शिखाविमुञ्चनं । १७ दक्षिणशिखां विमुञ्चति । १८ उत्तरशिखां विमुञ्चति । १६ सप्तपदीगमनं। २० उभयोः शिरसि उदकुम्भसे चनं । २१ ग्रामान्तरगमने अन्तरावसतिः । २२ ध्रुवारुन्धु त्यादि दृष्ट्वावार विसर्जनं ।
इति प्रथमे सप्तमी कण्डिका ।
For Private and Personal Use Only