Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४) . अथ प्रथमे सप्तमी कण्डिका । सूत्र। १ विवाहे देशधर्मग्रामधर्म कुल धानां कर्त्तव्यता । २ जनपदादिधर्ममिति यहच्यामस्तत्सर्वत्र समानं । ३ पाणिग्रहणविधिः । पत्रकामिना अङ्गु छग्रहणं । ४ दुहिटकामिना अङ्गलिग्र हगां । ५ उभयका मिना अङ्गहाङ्कलिसहित हस्तग्रहणं । ६ अग्न्युदककुम्भप्रदक्षिणे वधूजयमन्त्रः । ७ अपमारोहणे प्राचार्यजपमन्त्रः ! ८ लाजहोमप्रकारः। मात्रादिदिला जानावपति । ६ वरो जामदग्न्यश्चेत् त्रिीजानावपति । ___ लाजायां हविरवधारणं | ११ वरकत कमवदानं । १२ अवदानमेवं सर्वत्र। १३ वरक कहोममन्त्राः । १४ अमन्त्रकं शूर्प युटेन वधूकर्तृकं लाजादानं। १५ एके लाजानोप्य पश्चात्परिणयन्ति । १६ शिखाविमुञ्चनं । १७ दक्षिणशिखां विमुञ्चति । १८ उत्तरशिखां विमुञ्चति । १६ सप्तपदीगमनं। २० उभयोः शिरसि उदकुम्भसे चनं । २१ ग्रामान्तरगमने अन्तरावसतिः । २२ ध्रुवारुन्धु त्यादि दृष्ट्वावार विसर्जनं । इति प्रथमे सप्तमी कण्डिका । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 440