________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8 तदग्निपरिग्रहणं अग्निहोत्रविधानेन भवति । ५ होमादिकालव्याख्या। ६ होमद्रव्यकथनं। ७ द्रव्याभावे द्रव्यान्तरकथनं । - सायम्मातामः ।
इति प्रथमे नवमी कण्डिका ।
अथ प्रथमे दशमी कण्डिका ।
सूत्र।
१ पार्वणस्थालोयाकः । २ भोजननियमः। ३ इध्मावहिंघोळन्धनं। ४ देवताकथनं। ५ काम्यदेवताकथन। है शूर्प मुछिनिवपनं । ७ शूर्पमुरि प्रोक्षणं । ८ घवघातप्रक्षालन नानाश्रपणानि !
एकत्रश्रपणम्बा। नानाश्रपणविधानं। एकत्र श्रषणविधानं ।
याज्योत्पवनादिः। १३ व्याघाराज्यभागौ खिरवडोमच । १४ व्याग्नेयादिहोमः। १५ याज्यभागयोर्यज्ञचक्षरूपत्वं । १६ यज्ञपुरुषस्य उपवेशननियमः | १७ छनेरुत्तर पूर्वदेशे होमः ।
For Private and Personal Use Only