Book Title: Ganeshvrat Katha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 2
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्रीगणेशायनमः॥ ॥अथद्वादशमासगगेशव्रतकथालिरव्यते॥ // ऋषयउचुः॥ ॥दारियशोककुष्ठाये पीडितैश्चैववैरिभिः॥राज्याचष्टनेपैःस वैःक्रियतालेशभाजनैः॥१॥धनहींनैर्जनैःस्कंदसर्वोपद्रवपीडितैः॥वियापुत्र गृहावष्टैरोगयुक्तैःशिवार्थिभिः॥२॥किंकर्तव्यंवदोपायंपुनाक्षेमसिहय।। / / स्कंदउवाच॥ ॥शृणुध्वमुनयःसर्वेयत्पृष्टाहंव्रतंशुभम्॥३॥येनव्रतेनसंकष्टा त्तरतिविमानवाः॥व्रतराजमहापुण्यनराणांसिद्धिदायकम् ॥४॥नारीणांच विशेषेणपुत्रसौभाग्यवर्धनम्॥यत्कृतंपांडुपुत्रेणधर्मराजेनधीमता॥५॥रा ज्याचष्टेनचारण्ये चातृभिश्चनरोत्तमः॥अरण्येवर्तमानस्यकृष्णेनकथितंपुरा ||आत्मकष्टविनाशायतच्छृणुध्वंद्विजोत्तमाः॥६॥ ॥युधिष्ठिरउवाच॥ // For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 76