________________
(३.९.२९२-२९२)
९. आटानाटियसुत्तं
१६३
उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराय। यस्स कस्सचि, मारिस, भिक्खुस्स वा भिक्खुनिया वा उपासकस्स वा उपासिकाय वा अयं आटानाटिया रक्खा सुग्गहिता भविस्सति समत्ता परियापुता तं चे अमनुस्सो यक्खो वा यक्खिनी वा...पे०... गन्धब्बो वा गन्धब्बी वा...पे०... कुम्भण्डो वा कुम्भण्डी वा...पे०... नागो वा नागी वा नागपोतको वा नागपोतिका वा नागमहामत्तो वा नागपारिसज्जो वा नागपचारो वा, पदुट्ठचित्तो भिक्खं वा भिक्खुनि वा उपासकं वा उपासिकं वा गच्छन्तं वा अनुगच्छेय्य, ठितं वा उपतिठेय्य, निसिन्नं वा उपनिसीदेय्य, निपन्नं वा उपनिपज्जेय्य । न मे सो, मारिस, अमनुस्सो लभेय्य गामेसु वा निगमेसु वा सक्कारं वा गरुकारं वा । न मे सो, मारिस, अमनुस्सो लभेय्य आळकमन्दाय नाम राजधानिया वत्थु वा वासं वा । न मे सो, मारिस, अमनुस्सो लभेय्य यक्खानं समितिं गन्तुं । अपिस्सु नं, मारिस, अमनुस्सा अनावरहम्पि नं करेय्यु अविवव्हं। अपिस्सु नं, मारिस, अमनुस्सा अत्ताहि परिपुण्णाहि परिभासाहि परिभासेय्युं । अपिस्सु नं, मारिस, अमनुस्सा रित्तंपिस्स पत्तं सीसे निक्कुज्जेय्युं । अपिस्सु नं, मारिस, अमनुस्सा सत्तधापिस्स मुद्धं फालेय्युं । सन्ति हि, मारिस, अमनुस्सा चण्डा रुद्धा रभसा, ते नेव महाराजानं आदियन्ति, न महाराजानं पुरिसकानं आदियन्ति, न महाराजानं पुरिसकानं पुरिसकानं आदियन्ति । ते खो ते, मारिस, अमनुस्सा महाराजानं अवरुद्धा नाम वुच्चन्ति । सेय्यथापि, मारिस, रञो मागधस्स विजिते महाचोरा । ते नेव रञो मागधस्स आदियन्ति, न रो मागधस्स पुरिसकानं आदियन्ति, न रज्जो मागधस्स पुरिसकानं पुरिसकानं आदियन्ति । ते खो ते, मारिस, महाचोरा रो मागधस्स अवरुद्धा नाम वुच्चन्ति । एवमेव खो, मारिस, सन्ति अमनुस्सा चण्डा रुद्धा रभसा, ते नेव महाराजानं आदियन्ति, न महाराजानं पुरिसकानं आदियन्ति, न महाराजानं पुरिसकानं पुरिसकानं आदियन्ति । ते खो ते, मारिस, अमनुस्सा महाराजानं अवरुद्धा नाम वुच्चन्ति । यो हि कोचि, मारिस, अमनुस्सो यक्खो वा यक्खिनी वा...पे०... गन्धब्बो वा गन्धब्बी वा...पे०... कुम्भण्डो वा कुम्भण्डी वा...पे०... नागो वा नागी वा...पे०... पदुट्ठचित्तो भिक्खुं वा भिक्खुनि वा उपासकं वा उपासिकं वा गच्छन्तं वा उपगच्छेय्य, ठितं वा उपतिद्वैय्य, निसिन्नं वा उपनिसीदेय्य, निपन्नं वा उपनिपज्जेय्य । इमेसं यक्खानं महायक्खानं सेनापतीनं महासेनापतीनं उज्झापेतब्बं विक्कन्दितब् विरवितब्बं - "अयं यक्खो गण्हाति, अयं यक्खो आविसति, अयं यक्खो हेठेति, अयं यक्खो विहेठेति, अयं यक्खो हिंसति, अयं यक्खो विहिंसति, अयं यक्खो न मुञ्चती''ति ।
163
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org