Book Title: Dighnikayo Part 3
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 287
________________ २४६ दीघनिकायो-३ आहारेपटिकूलसञ्ज्ञ, सब्बलोके अनभिरतिसञ्ञ, अनिच्चसञ्ञ, अनिच्चे दुक्खसञ्ञ, दुक्खे अनत्तसञ्ञा, पहानसञ्ज, विरागसञा । इमे नव धम्मा उप्पादेतब्बा । (झ) “कतमे नव धम्मा अभिज्ञेय्या ? नव अनुपुब्बविहारा - इधावुसो, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं ज्ञानं उपसम्पज्ज विहरति । वितक्कविचारानं वूपसमा... पे०... दुतियं झानं उपसम्पज्ज विहरति । पीतिया च विरागा... पे०... ततियं झानं उपसम्पज्ज विहरति । सुखस्स च पहाना...पे०... चतुत्थं झानं उपसम्पज्ज विहरति । सब्बसो रूपसञ्जनं समतिक्कमा... पे०... आकासानञ्चायतनं उपसम्पज्ज विहरति । सब्बसो आकासानञ्चायतनं समतिक्कम्म “अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति । सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म “नत्थि किञ्ची "ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति । सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति । सब्बसो नेवसञ्जनासञ्ञायतनं समतिक्कम्म सञ्ञवेदयितनिरोधं उपसम्पज्ज विहरति । इमे नव धम्मा अभिञ्ञेय्या । (३.११.३५९-३५९) होति, (ञ) “ कतमे नव धम्मा सच्छिकातब्बा ? नव अनुपुब्बनिरोधा - पठमं झानं समापन्नस्स कामसञ्ञ निरुद्धा होति, दुतियं झानं समापन्नस्स वितक्कविचारा निरुद्धा होन्ति, ततियं झानं समापन्नस्स पीति निरुद्धा होति, चतुत्थं झानं समापन्नस्स अस्सासपस्सास्सा निरुद्धा होन्ति, आकासानञ्चायतनं समापन्नस्स रूपसञ्ञा निरुद्धा होति, विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ निरुद्धा होति, आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञा निरुद्धा होति, नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ निरुद्धा सञ्ञवेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च निरुद्धा होन्ति । इमे नव धम्मा सच्छिकातब्बा । Jain Education International " इति इमे नवुति धम्मा भूता तच्छा तथा अवितथा अनञ्ञथा सम्मा तथागतेन अभिसम्बुद्धा | 246 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338