Book Title: Dighnikayo Part 3
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 325
________________ [३२] दीघनिकायो-३ [ग-न] खत्तियो सेट्ठो जनेतस्मिं-७२ गन्धब्बनागा विहगा चतुप्पदा - १११ गन्धब्बानं अधिपति-१४९, १५८ गन्धब्बासुरयक्खरक्खसेभि-१३३ गाविं एकखुरं कत्वा- १५१, १६० गिहिनोपि इज्झति यथा भणतो-१३१ गिहिम्पि सन्तं उपवत्तती जनो-१२९ गिहीपि धनेन धनेन वड्डति- १२४ गेहञ्चावसति नरो अपब्बज्ज - १२० गेहमावसति चे तथाविधो-११६ गोपालो सुप्परोधो च-१५५, १६४ तथेव सो सिङ्गालकं अनदि-१८ तस्स च नगरा अहु-१५२, १६१ तस्सोवादकरा बहुगिही च पब्बजिता च-१३५ तुलिय पटिविचय चिन्तयित्वा-१२२ ते चापि बुद्धं दिस्वानं-१४९, १५०, १५१, १५३, १५८, १५९, १६०, १६२ ते याने अभिरुहित्वा-१५२, १६१ तेन सो सुचरितेन कम्मुना-११६ तेनाहु नं अतिनिपुणा विचक्खणा-१२५ तेनेव सो सुगतिमुपेच्च मोदति- १२५ तं कत्वा इतो चुतो दिवमुपपज्जि - १३२ तं कत्वान इतो चुतो दिब् - १२० तं कम्मं कुसलं सुखुद्रयं - ११७ तं लक्खणञ्जू बहवो समागता- १२९ तं वेय्यञ्जनिका समागता बहवो-१३४ चविय पुनरिधागतो समानो-११२, ११४ दसुत्तरं पवक्खामि-२१७ दानञ्च पेय्यवज्जञ्च-१४६ दानम्पि चत्थचरियतञ्च -११४ दासकम्मकरा हेट्ठा-१४६ छन्दा दोसा भया मोहा-१३७, १३८ जिनं वन्दथ गोतमं-१४९, १५०, १५१, १५३, | नमो ते पुरिसाजच-१४९, १५०, १५१, १५३, १५८, १५९, १६०, १६२ १५८, १५९, १६०, १६२ जीवजीवकसद्देत्थ -१५३, १६२ न च विसटं न च विसाचि-१२६ न ते बीजं पवपन्ति-१५१, १६० ज न दिवा सोप्पसीलेन-१४० न पाणिदण्डेहि पनाथ लेड्डुना - १२५ आतीहि मित्तेहि च बन्धवेहि च-१२४ न सम्फप्पलापं न मुद्धतं-१३२ नागानञ्च अधिपति-१५१, १६० तथा ही चक्कानि समन्तनेमिनि-१११ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338