Book Title: Dighnikayo Part 3
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 326
________________ [प-व] गाथानुक्कमणिका [३३] महिञ्च पन ठितो अनोनमन्तो-१२२ मातापिता दिसा पुब्बा-१४५ मारणवधभयत्तनो विदित्वा-११२ पच्चेसन्तो पकासेन्ति-१५२, १६१ मिच्छाजीवञ्च अवस्सजि समेन वृत्तिं-१३४ पापटिलाभगतेन कम्मुना-११८ पटिभोगिया मनुजेसु इध- १२७ पण्डितो सीलसम्पन्नो-१४६ पनादो ओपमञो च-१५५, १६४ यक्खानञ्च अधिपति-१५३, १६२ पब्बजम्पि च अनोमनिक्कमो-११६ यतो उग्गच्छति सूरियो-१४९, १५८ पहूतपुत्तो भवती तथाविधो- १२१ यस्थ चोग्गच्छति सूरियो-१५०, १५९ पाणातिपातो अदिन्नादानं-१३७ यस्थ यक्खा पयिरूपासन्ति-१५३, १६२ पाथिको च उदुम्बरं-२५१ यदि खत्तियो भवति भूमिपति-१३० पापमित्तो पापसखो-१४० यदि च जहति सब्बकामभोग-११५ पियदस्सनो गिहीपि सन्तो च-१२६ यस्मा च सङ्गहा एते--१४६ पुत्तापि तस्स बहवो-१४९, १५०, १५१, १५३, | | ये चापि निब्बुता लोके-१४८, १५७ १५८, १५९, १६०, १६२ येन उत्तरकुरुव्हो-१५१, १६० पुब्बङ्गमो सुचरितेसु अहु-१२७ येन पेता पवुच्चन्ति- १४९, १५८ पुरे पुरत्था पुरिमासु जातिसु-११०, ११८, १२१ यो वारुणी अद्धनो अकिञ्चनो-१४० योध सीतञ्च उण्हञ्च -१४१ यं गिहिस्सपि तदत्थजोतकं- ११३ बहुविविधनिमित्तलक्खणञ्जू-१२२ बहूतरा पब्बजितस्स इरियतो-१२१ ब्याकंसु वेय्यञ्जनिका समागता - १०९ रञो होति बहुजनो-१३४ रहदोपि तत्थ गम्भीरो-१४९, १५०, १५८, १५९ रहदोपि तत्थ धरणी नाम-१५२, १६१ राजा होति सुदुप्पधंसियो-१३२ भवति परिजनस्सवो विधेय्यो-११४ भवति यदि गिही चिरं यपेति-११२ भुत्वान भेके खलमूसिकायो-१८ भोगे संहरमानस्स-१४३ लद्धानं मानुसकं भवं ततो-१३४ लाभी अच्छादनवत्थमोक्खपावुरणानं-१२० मनसो पिया हदयगामिनियो - १३१ महायसं संपरिवारयन्ति नं-१११ विपस्सिस्स च नमत्थु-१४८, १५७ 33 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338