Book Title: Dighnikayo Part 3
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 285
________________ दीघनिकायो-३ (३.११.३५९-३५९) नानत्तकाया नानत्तसञ्ञिनो, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका । अयं पठमो सत्तावासो । २४४ “सन्तावुसो, सत्ता नानत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा ब्रह्मकायिका पठमाभिनिब्बत्ता । अयं दुतियो सत्तावासो । " सन्तावुसो, सत्ता एकत्तकाया नानत्तसञ्ञिनो, सेय्यथापि देवा आभस्सरा । अयं ततियो सत्तावासो । " सन्तावुसो, सत्ता एकत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा सुभकिण्हा । अयं चतुथो सत्तावासो | “सन्तावुसो, सत्ता असञ्ञिनो अप्पटिसंवेदिनो, सेय्यथापि देवा असञ्ञसत्ता । अयं पञ्चमो सत्तावासो । “सन्तावुसो, सत्ता सब्बसो रूपसञ्जनं समतिक्कमा पटिघसञ्जनं अत्थङ्गमा नानत्तसञ्ज्ञानं अमनसिकारा "अनन्तो आकासो 'ति आकासानञ्चायतनूपगा । अयं छट्टो सत्तावासो । " सन्तावुसो, सत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म " अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनूपगा। अयं सत्तमो सत्तावासो । " सन्तावुसो, सत्ता सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म “नत्थि किञ्ची "ति आकिञ्चञ्ञायतनूपगा । अयं अट्ठमो सत्तावासो । सत्ता सब्बसो “सन्तावुसो, आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञनासञायतनूपगा । अयं नवमो सत्तावासो । इमे नव धम्मा परिञेय्या । (घ) “ कतमे नव धम्मा पहातब्बा ? नव तण्हामूलका धम्मा- तहं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, लाभं पटिच्च विनिच्छयो, विनिच्छयं पटिच्च Jain Education International 244 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338