Book Title: Dighnikayo Part 3
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 289
________________ २४८ दीघनिकायो-३ (३.११.३६०-३६०) "पुन चपरं, आवुसो, भिक्खु आरद्धवीरियो विहरति...पे०... कुसलेसु धम्मेसु । यंपावुसो, भिक्खु...पे०... । अयम्पि धम्मो नाथकरणो । “पुन चपरं, आवुसो, भिक्खु सतिमा होति, परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता। यंपावुसो, भिक्खु...पे०... । अयम्पि धम्मो नाथकरणो। “पुन चपरं, आवुसो, भिक्खु पञवा होति उदयत्थगामिनिया पञ्जाय समन्त्रागतो, अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया। यंपावुसो, भिक्खु...पे०... । अयम्पि धम्मो नाथकरणो । इमे दस धम्मा बहुकारा । (ख) “कतमे दस धम्मा भावेतब्बा ? दस कसिणायतनानि- पथवीकसिणमेको सञ्जानाति उद्धं अधो तिरियं अद्वयं अप्पमाणं । आपोकसिणमेको सञ्जानाति...पे०... । तेजोकसिणमेको सञ्जानाति । वायोकसिणमेको सञ्जानाति । नीलकसिणमेको सञ्जानाति । पीतकसिणमेको सञ्जानाति । लोहितकसिणमेको सञ्जानाति । ओदातकसिणमेको सञ्जानाति । आकासकसिणमेको सञ्जानाति । विज्ञाणकसिणमेको सञ्जानाति उद्धं अधो तिरियं अद्वयं अप्पमाणं । इमे दस धम्मा भावेतब्बा । (ग) “कतमे दस धम्मा परि य्या? दसायतनानि- चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोठुब्बायतनं । इमे दस धम्मा परि य्या । (घ) “कतमे दस धम्मा पहातब्बा ? दस मिच्छत्ता- मिच्छादिवि, मिच्छासङ्कप्पो, मिच्छावाचा, मिच्छाकम्मन्तो, मिच्छाआजीवो, मिच्छावायामो, मिच्छासति, मिच्छासमाधि, मिच्छाञाणं, मिच्छाविमुत्ति । इमे दस धम्मा पहातब्बा।। (ङ) “कतमे दस धम्मा हानभागिया ? दस अकुसलकम्मपथा- पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो, अभिज्झा, ब्यापादो, मिच्छादिट्ठि । इमे दस धम्मा हानभागिया । 248 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338