Book Title: Dighnikayo Part 3
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 276
________________ (३.११.३५८-३५८) ११. दसुत्तरसुत्तं २३५ गारवो च । अयं पठमो हेतु पठमो पच्चयो आदिब्रह्मचरियिकाय पञ्जाय अप्पटिलद्धाय पटिलाभाय । पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति । "तं खो पन सत्थारं उपनिस्साय विहरति अञ्जतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्टितं होति पेमञ्च गारवो च। ते कालेन कालं उपसमित्वा परिपच्छति परिपहति- "इदं. भन्ते, कथं ? इमस्स को अत्थो"ति ? तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानी करोन्ति, अनेकविहितेसु च काहानियेसु धम्मेसु कथं पटिविनोदेन्ति । अयं दुतियो हेतु दुतियो पच्चयो आदिब्रह्मचरियिकाय पाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय, वेपुल्लाय भावनाय पारिपूरिया संवत्तति । "तं खो पन धम्मं सुत्वा द्वयेन वूपकासेन सम्पादेति- कायवूपकासेन च चित्तवूपकासेन च । अयं ततियो हेतु ततियो पच्चयो आदिब्रह्मचरियिकाय पञ्जाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति । "पुन चपरं, आवुसो, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु । अयं चतुत्थो हेतु चतुत्थो पच्चयो आदिब्रह्मचरियिकाय पञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति । "पुन चपरं, आवुसो, भिक्खु बहुस्सुतो होति सुतधरो सुतसन्निचयो । ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्था सब्यञ्जना केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा। अयं पञ्चमो हेतु पञ्चमो पच्चयो आदिब्रह्मचरियिकाय पाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति । "पुन चपरं, आवुसो, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळहपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मसु । अयं 235 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338