Book Title: Dighnikayo Part 3
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
(३.११.३५८३५८)
(३.११.३५८-३५८)
_
११. दसुत्तरसुत्तं ..
११. दसुत्तरसुत्तं
२३९
पारिपूरिं, तस्स मे कायो लहुको कम्मो , हन्दाहं वीरियं आरभामि...पे०...। इदं पञ्चमं आरम्भवत्थु ।
"पुन चपरं, आवुसो, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं । तस्स एवं होति-- अहं खो गामं वा निगमं वा पिण्डाय चरन्तो अलत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं। तस्स मे कायो बलवा कम्मो , हन्दाहं वीरियं आरभामि...पे०...। इदं छटुं आरम्भवत्थु ।
"पुन चपरं, आवुसो, भिक्खुनो उप्पन्नो होति अप्पमत्तको आबाधो। तस्स एवं होति - उप्पन्नो खो मे अयं अप्पमत्तको आबाधो ठानं खो पनेतं विज्जति, यं मे आबाधो पवड्डेय्य, हन्दाहं वीरियं आरभामि...पे०... । इदं सत्तमं आरम्भवत्थु ।
___ “पुन चपरं, आवुसो, भिक्खु गिलाना वुट्ठितो होति अचिरवुट्ठितो गेलञा। तस्स एवं होति - “अहं खो गिलाना बुट्टितो अचिरवुट्टितो गेला , ठानं खो पनेतं विज्जति, यं मे आबाधो पच्चुदावत्तेय्य, हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया'ति । सो वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय । इदं अट्ठमं आरम्भवत्थु । इमे अट्ठ धम्मा विसेसभागिया ।
(छ) “कतमे अट्ठ धम्मा दुप्पटिविज्झा ? अट्ठ अक्खणा असमया ब्रह्मचरियवासाय । इधावुसो, तथागतो च लोके उप्पन्नो होति अरहं सम्मासम्बुद्धो, धम्मो च देसियति
ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो । अयञ्च पुग्गलो निरयं उपपन्नो होति । अयं पठमो अक्खणो असमयो ब्रह्मचरियवासाय ।
“पुन चपरं, आवुसो, तथागतो च लोके उप्पन्नो होति अरहं सम्मासम्बुद्धो, धम्मो च देसियति ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो, अयञ्च पुग्गलो तिरच्छानयोनिं उप्पन्नो होति । अयं दुतियो अक्खणो असमयो ब्रह्मचरियवासाय ।
239
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338