Book Title: Dighnikayo Part 3
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
२४०
दीघनिकायो-३
(३.११.३५८-३५८)
"पुन चपरं...पे०... पेत्तिविसयं उपपन्नो होति । अयं ततियो अक्खणो असमयो ब्रह्मचरियवासाय ।
"पुन चपरं...पे०... अञतरं दीघायुकं देवनिकायं उपपन्नो होति । अयं चतुत्थो अक्खणो असमयो ब्रह्मचरियवासाय ।
"पुन चपरं...पे०... पच्चन्तिमेसु जनपदेसु पच्चाजातो होति मिलक्खेसु अविज्ञातारेसु, यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं । अयं पञ्चमो अक्खणो असमयो ब्रह्मचरियवासाय ।
"पुन चपरं...पे०... अयञ्च पुग्गलो मज्झिमेसु जनपदेसु पच्चाजातो होति, सो च होति मिच्छादिट्ठिको विपरीतदस्सनो- “नत्थि दिन्नं, नत्थि यिटुं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञा सच्छिकत्वा पवेदेन्तीति । अयं छट्ठो अक्खणो असमयो ब्रह्मचरियवासाय ।
"पुन चपरं...पे०... अयञ्च पुग्गलो मज्झिमेसु जनपदेसु पच्चाजातो होति, सो च होति दुप्पो जळो एळमूगो, नप्पटिबलो सुभासितदुब्भासितानमत्थमञातुं । अयं सत्तमो अक्खणो असमयो ब्रह्मचरियवासाय ।
"पुन चपरं...पे०... अयञ्च पुग्गलो मज्झिमेसु जनपदेसु पच्चाजातो होति, सो च होति पञवा अजळो अनेळमूगो, पटिबलो सुभासितदुब्भासितानमत्थमातुं । अयं अट्ठमो अक्खणो असमयो ब्रह्मचरियवासाय । इमे अट्ठ धम्मा दुप्पटिविज्झा ।
(ज) “कतमे अट्ठ धम्मा उप्पादेतब्बा ? अट्ठ महापुरिसवितक्का- अप्पिच्छस्सायं धम्मो, नायं धम्मो महिच्छस्स । सन्तुट्ठस्सायं धम्मो, नायं धम्मो असन्तुट्ठस्स । पविवित्तस्सायं धम्मो, नायं धम्मो सङ्गणिकारामस्स । आरद्धवीरियस्सायं धम्मो, नायं धम्मो, कुसीतस्स । उपद्वितसतिस्सायं धम्मो, नायं धम्मो मुट्ठस्सतिस्स । समाहितस्सायं धम्मो, नायं धम्मो
240
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338