Book Title: Dighnikayo Part 3
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
(३.१०.३४१-३४१)
१०. सङ्गीतिसुत्तं
२०९
पटिविनेति; “अनत्थं मे चरति, तं कुतेत्थ लब्भा''ति आघातं पटिविनेति; “अनत्थं मे चरिस्सति, तं कुतेत्थ लब्भा"ति आघातं पटिविनेति; “पियस्स मे मनापस्स अनत्थं अचरि...पे०... अनत्थं चरति...पे०... अनत्थं चरिस्सति, तं कुतेत्थ लब्भा"ति आघातं पटिविनेति; “अप्पियस्स मे अमनापस्स अत्थं अचरि...पे०... अत्थं चरति...पे०... अत्थं चरिस्सति, तं कुतेत्थ लब्भा'ति आघातं पटिविनेति ।
३४१. “नव सत्तावासा। सन्तावुसो, सत्ता नानत्तकाया नानत्तसचिनो, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका । अयं पठमो सत्तावासो।
“सन्तावुसो, सत्ता नानत्तकाया एकत्तसञिनो, सेय्यथापि देवा ब्रह्मकायिका पठमाभिनिब्बत्ता । अयं दुतियो सत्तावासो ।
“सन्तावुसो, सत्ता एकत्तकाया नानत्तसञिनो, सेय्यथापि देवा आभस्सरा । अयं ततियो सत्तावासो।
“सन्तावुसो, सत्ता एकत्तकाया एकत्तसञिनो, सेय्यथापि देवा सुभकिण्हा। अयं चतुत्थो सत्तावासो ।
“सन्तावुसो, सत्ता असझिनो अप्पटिसंवेदिनो, सेय्यथापि देवा असञसत्ता । अयं पञ्चमो सत्तावासो।
“सन्तावुसो, सत्ता सब्बसो रूपसञानं समतिक्कमा पटिघसञानं अत्थङ्गमा नानत्तसञानं अमनसिकारा “अनन्तो आकासो''ति आकासानञ्चायतनूपगा। अयं छट्ठो सत्तावासो।
"सन्तावुसो, सत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म “अनन्तं विज्ञाण''न्ति विआणञ्चायतनूपगा। अयं सत्तमो सत्तावासो ।
__ “सन्तावुसो, सत्ता सब्बसो विज्ञाणञ्चायतनं समतिक्कम्म “नत्थि किञ्ची''ति आकिञ्चाञआयतनूपगा । अयं अट्ठमो सत्तावासो ।
209
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338