Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 3
________________ प्रस्तावना धर्मपरीक्षायाः॥ श्रीमद्गौतमगणधरेन्द्रोपासितपार्था विजयन्ते श्रीवीरपादाः॥ साधयन्तु सिद्धिसाधननिबन्धनधृतिधौरेया धीमन्तः पारगतगदितागमाम्बरविचरणावाप्तवैनतेयपतिविख्यातयः प्रस्तुते श्रीमत्सागरशाखाला विधातृविहितपद्मबन्धूयमानपद्मसागरगण्युद्बोधिते धर्मपरीक्षापद्माकरे केलिमनघां स्वान्यासाधारणधर्मधारणाधैर्यप्रदां, वसतिरत्र क्षीरोदतन | याया इव पद्मे भवभ्रान्तिदारिद्यदारणदृब्धारम्भाया विश्रम्भविधाननदीष्णाया निष्णातत्वनिबन्धनाया यथार्थविश्वाधीशव्याहृताव्याहतवा| व्ययज्ञप्त्याचरणमूलायास्तत्त्वार्थपारमार्थिकाध्यवसायनिश्चितिरूपायाः श्रद्धानलक्ष्म्या उज्झितगृहकुटुम्बदेहममत्वानां महात्मनामपि स्पृहणीयायाः, प्रवचनस्य च स्यादुद्भतिः श्रद्वायाश्चेत्तदाविर्भावकविषयभावुकभावान्वितं बोभूयेत चेतश्चतुरचक्रस्य, खरूपं च परमेश्वरस्य प्रत्यपीपदन् परम| पूज्याः श्रीमद्धरिभद्राया लोकनिर्णयननिपुणलोकतत्त्वनिर्णयाद्येषु यथायथं युक्त्युद्भावनादिना, श्रीमद्भिः पूज्यपादैरपि प्रकृते तदेव नियूदं, नच चर्वितचर्वणता, पुराणादीनां पराभिमतानां यदभिमतं वृत्तान्तं स्खभियुक्तहब्धानां, तस्य परमेश्वरस्वरूपस्यैवात्र प्रतिपिपादिषितत्वात् , प्रतिपादनमपि नात्र केवलं तदीयागमतदर्थमात्रादेशनेन, किन्तु ! प्रथमं तत्प्रतिनिधिमर्थ प्रतिपाद्यानिष्टतमत्त्वमश्रद्धेयतयोररीकार्य पश्चात्तदभिमतत्वं प्रदर्श्य | परमं निग्रहस्थानमानीय समीचीनाप्ताभ्युपगत्युपगमेन वादिनां, ततश्चेदमतीवाख्यायकं स्वरूपस्य नाट्यमिवानहेदेवतानां कर्मवृक्षमूलकषणक in Edual and For Private & Personel Use Only How.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 126