Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir श्रीगणेशायनमः देवगुण्यभेदात्मजनिवितनुतेसंहरत्येवलोकानस्वव्यापिनीभिस्तदभिरपिजगद्याप्तमशभिरेव वद्योना स्वनिपश्यान्मवचरणगतापातुपुष्पांजलिर्व शंभोत्यावतारेवलयफाणफणाफूल्कनौविप्रकीर्णः १ अपिच अरुणनयनंसफ्या भंगंदरसरिताधरंसतनुशशिनःलिष्टांकानिकरोतुनवाननं कृतमनुनयः कोपोज्यंते मनविनिवर्धनामितिगदिनयाश्लिष्टोदे। व्याशिवायशिवोस्तवः २ अपिच आनंद सथिता:समाधिषसरवेगोर्याविलासोल्लसाःसंघांनाःक्षणमड्ताक्षणमथस्मेरान निजेवैकते क्रूरामकृष्टशरासनेमनसिजेदग्धेरणाकूणितासत्कांतारुदिने श्रुपूरतरलाःशंभोदृश:पांनुवः ३ नातेसूत्रधारः आ लमतिविस्तरेण आदिष्टोऽस्मिअष्टामात्यबुद्धिवागराध्यासिंहरंहसाक्यूमंगलीलासमुहताशेषकंटकेनसमरसागरांतामझुजदंडा मंदराकृष्टलक्ष्मीस्वयंवरप्रणायनाश्रीमहीपालदेवेनययस्थमापुराविदम्पशास्तिगाथामुदाहरति यासोश्रत्यमकातिगहनामार्यचाणक्यनीतिजिस्वानंदानकुसमनगरंचंद्रगुप्ताजिगाय कर्णानत्वंफवमुपगतानधनानेवहांदोर्दधिः सपनरभवझीमहोपालदेवः . अज्जकिरणतणस्यणासंमादिहूं, सूत्रधारः इदमादिष्टं यथाकिलविजयप्रकोष्टमणःकवेरार्यक्षेमीश्वरस्यकातिराभिनवचंडकोशिकनामूनाटकंनादायतव्यम् सकिलकविन व्यवेदविशारदान् विद्याकलाविदोलोकज्ञानसभासदः प्रत्येकमुक्तवान् दृष्टंकिमपिलोकस्मिन्ननिषिननिर्गुणं आरणुध्वमनोदोषावित्रणुधरणानबुधाः ५ तत्पारिपार्थकाकामितिनारभयासिकुशीलवेसहसंगानं पारिपार्श्वक:- साशंकंअधोमुरवस्थिला सैणादुअज्जोनदागहोगराएजस्मादभवरस्स अजेणदारवणा१ आर्यकिंपुनस्नेनसज्ञासमादिष्टं २ शृणोत्वार्यस्नधामहोपरागेयस्पाहिजवरस्यआर्येणदक्षिणा For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 46