Book Title: Bhuvanbhanaviyam Mahakavyam Author(s): Kalyanbodhivijay Publisher: Divya Darshan Trust View full book textPage 5
________________ भुवनभानवीयमहाकाव्ये_ रावणारिहं गुरुचरियं - पूज्जायरिय सिरि जयघोषसूरिणो अपारसंसारपारावारपारगमणे जाणवत्तकप्पसिरिवद्धमाणपहुतित्थे छसयरितमाए पट्टपरंपराए महागुणनिहिणो । महकप्परुक्खोवमा संपत्तणेगगुणगणा तारयगणपरिवुडसारयससिव्व अणेगसीसगणपरियरिआ आयरिया सिरिपेम्मसूरिनामा महीयलं पवित्तीकरीअ। तस्स णं सासणपभावणाइगुणगणालंकियसीसगणमज्झे पाउब्भूआ विसेसपहावगा आयरियसिरिभुवणभाणुसूरिपाया । एत्थ णं आलिहिज्जइ संखेवेण ताण सवणारिहं चरितं । अहमदाबादनयरे पाविउण जम्मं तेविसइवासा तेहिं गिहासमे निग्गमिया । तत्थ गिहवासकाले वि ते परमविनयवंता धम्मरुइणो देवपूयाजिणवयणसवणाइधम्मकिच्चपरायणा । धम्मगुरूणमुवासगा आसि । ववहारियनाणगहणे अग्गिमा आसि । उक्किट्टं ववहारब्भास-जणियपयं पाविउण वि संसारनिव्विण्णे एगुणनवइउत्तरएगुणविससयतमे विक्कमरायस्स वासे सिरिपेम्मसूरिस्स हत्थेणं संजमं गहिउण उग्गतवच्चरणेणं वद्धमाणायंबिलतवस्स अठुत्तरसयं ओलीआणं आराहीअ । अप्पाहारेण परिमियदव्वेहिं निद्दोसमाहुयरीवित्तिए य ताण तवो अईव दिप्पमाणो जाओ । तयणु वि अगप्पयारो तवो तेहिं निरंतरं सेविओ आसि । गुणेसु पहाणो य चाओ वि अईव पवरो, आहारविहिए लवणिम-मिट्ठ-वातामाइसुक्कफलाणं चाओ जाजीवं अकासि । नाणब्भासो ताण लोईओव्व लोगुत्तरो वि पवरो आसि । नाय-वागरण-पयरण- आगमग्गंथेसु पन्नापहाणेण गुरुगमेण परिस्समेण परिणयं । तयणु वेरग्गपबलत्तणेण अविहडसासणरागेण सत्थनिपुणमईणा अणेगंतसिद्धंतआलंबणेण य सव्वं नाणं भावणानाणमइयं संपन्नं । जेण जिणसासणसद्धाकारिणी - महाविरागजणणी-संसारनिव्वेयणी-चायतवकिरियाणुट्ठाणेसु सद्धावीरियोल्लासं जणेमाणी अपुव्वआणंदकारिणी देसणा तेसिं विक्खाया। तेहिं विरइया उवएसपमुहा गंथा वि परमसंवेगजणगा अणेगविहसंकाउम्मूलणे गयवरकप्पा सम्मग्गपयासणे सूरसन्निहा जिणागमबहुमाणभरियहिययनिज्झरणभूया जीवाणं कलिकाले जिणागमुव्व संतावहरणा अंतरमलपक्खालया मोहतिण्हानासगा पसिद्धिमुवगया । तेहिं लिहियमणेगगंथाण विवरणमवि अणेगहा संसयुच्छेयगं करितव्वपयासगं भूमियाभेएण मग्गपयासगं च वट्टति । ते य पूज्जा पवयणकरणे अईवदक्खा, जेण सोयाराण सहामज्झे पए पए वेरग्गभावणा पाउब्भूआ मोक्खरुई य तक्कारणरुवा । दाणाइधम्मरुइरुवो संवेगो वि सुट्ठ वियसिअ । अविय, संसारे तक्कारणरुवेसु पणिंदियाण विसयेसु, तक्कारणेसु इट्ठानिट्ठवत्थुसु कसायनोकसायजणियभावेसु तदुप्पाययवत्थुत्थोमेसु जो चित्तस्स निव्वेयभावो पसरीअ तप्पभावा हिं गया वि सोयारा न गिहकज्जेसु रई लहीअ, आवणं गएसु वि न ताण विसेसेण तत्थ पावमई पभूआ, अओ चेव जिणाययण उवस्सयाइधम्मट्ठाणेसु आणंदो सुत्थया विस्संभोPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 252