Book Title: Bhuvanbhanaviyam Mahakavyam Author(s): Kalyanbodhivijay Publisher: Divya Darshan Trust View full book textPage 6
________________ भुवनभानवीयमहाकाव्ये य पाउब्भूओ। विवेगो सुट्ठ फुरिओ जेण निन्दा-इस्साइदोसा संसारिजीवोवरि वि न कयाई कया, किं पुण धम्मकम्मनिरएसु सम्मग्गट्ठिएसु चउव्विहसंघेसु ! नियउवयारिबंधु व्व अईवनेहो हिययगओ धम्मोवरि पावाण तिव्वयरो पच्छायावो य आसी जेण सहामझे वि अंसुधारा सोयाराणं निज्झरिया बहुवेलं । पईवाओ पईवो पयासइ एवं जे जे उवइसंति तं तं खओवसमभावेण लळूण ताण गुणाण माहप्पं जाणिअ अणुहविय परुवेइ अओ अईव विस्संभयारी होत्था। ___जिणभत्ती वि तेसिं परा आसि अओ देवदरिसणकाले महापुरिसविरइयथोत्ते स्तवनापरनामे सुपरिचिंतनपुव्वगं तयत्थउब्बोहणपुव्वगं महुरगंभीरस्सरेण अन्नकज्जे अणुस्सुया निच्चिता य होउण भावनिब्भरेण गाइंसुं । जा य सरपद्धती संपईकाले लोयदिट्ठिए सिंगारपरा सा तेसिं पासे कयावि न सुया जओ ते सयमेव तासु वेरग्गपरा होत्था। नाणादेसेसु अणेगतित्थजत्ताए अणेगाणि थोत्ताणि भावनिब्भरेण पढिंसु । जा जा जत्ता कया ताए सुमिरणमपि पुणो पुणो अकासि । ___ संजमविसये वि ते अणेगकज्जभारसंजुआ वि भासाए सावज्जं न होज्ज त्ति उवओगपरतया सया वागरिंसु । भिक्खाए अणेगसाहुसंकुलत्तणेण विहाराइप्पसंगे पज्जतं निदोसभिक्खाए अलब्भमाणाए अन्नेसिं बालवुड्डाइणं संकप्पभिक्खं सदोसभिक्खं वा असक्कपरिहारेण अणुजाणंता वि सयं अप्प-रुक्ख-निद्दोसभिक्खाए निव्वाहं करिंसु । इरियाइसमिईणं पालणा वि तेसिं संजमविसये जागरीयभावं पयासिअ । ताण पत्तेयं पवित्तिसु वियारणासु वयणेसु य असंजमदोसनियट्टणस्स आराहणाए य उज्जमसंपन्नभावस्स सावेक्खत्तणं लक्खिज्जंतं आसि । __ अप्पमत्तपरता य ताण निद्दावत्थासु वि पमज्जणाइहिं सुदिट्ठा । निद्दा वि अप्पा अघोरा य न पहराइदीहकालिआ । सययं सासणरक्खाभावणाइकज्जपरा ते निसासु वि निसायरसोम्मपयासे गंथलेहणतप्परा, सत्थेसु पसंसिज्जमाणाणं रत्तिसुं वि सज्झायं कुणमाणाण पुव्वमहापुरिसाण चरियमणुकरेमाणा इमे पच्चक्खमणुभूया अम्हेहिं। ते पुज्जा सड्डदोसयसीसपसीसाण अहिवइणो अन्नेसिं च बहूणं भावओ गुरुतया मन्नमाणाणं साहु-साहुणीसावय-सावियाणं बहुमाणठाणं आसि। ते य महप्पाणो, सव्वेसि पिहु पिहु विय रयणत्तयचिंतणयारी सारणावारणाइहिं निच्चं भावं वडता आयारेसु य पवट्टेमाणा अप्पमायं पहाणीकारेंता नियदोसं गवेसावंता संवेगभावं जणयंता अनुकूलभावरुवसंसारभावं पइ निव्वेयभावं जणेमाणा तह तह जीवाणुरुवं कज्जाकज्जपन्नवेंता सुहुमदीहदिट्ठिणो आसि । जह निस्सट्ठियाणं आराहणचिंतगा तह पत्तेगजीवाणं वि आराहणाचिंतगा। ताण संजमभाववुड्डिक्खयं जाणमाणा तओ हाणिकज्जाओ नियट्टावेइ सम्मइंसणाइवुड्डिहेउसु पवट्ठावेइत्ति किमच्छेरमेत्थ । ___ चउब्विहसंघस्स मग्गाणुसारिपवत्तणेण उम्मगाओ निवत्तणेण कलिकालपभावाओ जायमाणकलिकलंकाओ नियत्तिउण परोप्परवच्छल्लपेम्मबंधणबद्धं काउण जिणागमज्झयणाज्झावयण-जिणाणापालणाचारसंपन्नया-संपायणेणPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 252