Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
भुवनभानवीयमहाकाव्ये
न्यायविशारद विषयानुक्रमः
विषयः
पृष्ठ
७४
Fror-39M
८१
८३
८६
वार्त्तिकारम्भप्रयोजनम् भगवत्सामर्थ्यम् स्तुतिरहस्यम् गुरुगुणवर्णनाऽसम्भवता चारित्रनिर्वचनम् प्रस्तुतमहाकाव्यनैरर्थ्यम्-पूर्वपक्षः तत्साफल्यं, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च - उत्तरपक्षः गुरुकल्पतरूपमा तत्त्वार्थमीमांसा स्वजनप्रच्छन्नप्रव्रज्यौचित्यम् पात्रताऽऽवश्यकता भवनिर्वेदप्रकर्षः दीक्षाद्युत्सवसाम्प्रतता द्रव्येतररजोहरणनिश्चयः संयमस्थानस्पर्शः दीक्षितनामस्थापनम्, आज्ञायोगः समर्पणम् गुरौ भगवबुद्धिः गुरोः भयम् गुर्वाज्ञाऽविचार्यता गुरुसेवा प्रेमर्षिनिःस्पृहता गुरुविनयः = ज्ञानम् तर्कशास्त्राभ्यासः शास्त्राऽविरुद्धतर्कः हृदयस्तैमित्यम् प्रणिधानः
विषयः देशनाफलं वैराग्यम् गुरुप्रसादाऽऽपादनम् सूर्यचन्द्रद्वयोपमा समता तपःप्रभावः क्षमापना उत्सर्गादिमर्मज्ञता परमप्रतिष्ठा पण्डितमरणसतत्त्वम् श्रीपद्ममहर्षिपरमाऽऽराधना धर्मशिबिरः वैयावृत्योल्लासः कर्मशास्त्रनवसर्जनम् द्विधा जगत् - मोहवशं गुरुवशम् मधुररागः कोकिलकण्ठः अमृतानुष्ठानम् विघ्नविघातः निशीथाऽऽराधना शताधिकशास्त्रसर्जनम् सम्यक्त्वसर्वस्वम् शिष्यहितम्, तृतीयभवसिद्धिः सूक्ष्मसंयमः, सर्वनयसमदर्शिता कषायविरहः अष्टविधप्रभावकतायोगः सदालम्बनदानम् जीवनमन्त्रः-देहदुक्खं महाफलम्-चार्वाकनिरासः शास्त्रोक्तसूरिसंवादः कृपा कृतापकारेऽपि
१००
१०४
१०६
५१ ५२
१०८
११२
५४
५७
१२५
१२७
१२८ १३०
६४
१४३
१४५

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 252