Book Title: Bharatiya Shilpsamhita
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Somaiya Publications
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवी-शक्ति-स्वरूप
१३७
दक्षिणे वरदा ज्ञेया तवें पद्ममुत्तमम्। पुस्तकं वामहस्ते च वामधश्चाक्षमालिकाम् ॥७॥इति जयादेवी॥ वरदं दक्षिणे हस्ते चाक्षसूत्रं तदूर्ध्वतः। पुस्तक वामहस्ते च तस्याधः पप्रमुत्तमम् ॥८॥ इति विजया ५ वरदं दक्षिण हस्ते पुस्तकं च तदूर्ध्वतः। प्रक्षसूत्रं करे वामे वामधः पद्ममुत्तमम् ॥९॥ इति सारंगी ६ अभयं दक्षिणे हस्ते ऊचे चवाक्षमालिकाम् । वीणा वामकरे स्थाप्या तस्याधः पुस्तकं भवेत् ॥१०॥ इति तुंबरी ७ वरदं दक्षिणे हस्ते तदूबें पुस्तकं भवेत् । वीणा वामकरे ज्ञेया तस्याधः पद्ममुत्तमम् ॥११॥ इति नारदी ८ दक्षिणे वरदा मुद्रा पगं तस्योपरि स्थितम् । वीणा वामकरो तु चाधः करे तु पुस्तकम् ॥१२॥ इति सर्वमंगला ९ पनं च दक्षिणे हस्ते ऊवं चैवाक्षमालिकाम् । वीणा च वामहस्ते तु वामाधः पुस्तकं भवेत् ॥१३॥ इति विद्याधरी १० दक्षिणे चाक्षसूत्रं तु पनं तस्योपरिस्थितम् । पुस्तकं वामतो हस्ते चाभयं तदधः स्थितम् ॥१५॥ इति सर्वविद्या ११ अभयं दक्षिणे हस्ते तदूबें पद्ममीष्यते। पुस्तकं वामहस्ते तु तस्योधश्चाक्षमालिकाम् ॥१५॥ इति शारदादेवी १२ इति वास्तुविद्यायां वीपार्णवे द्वादश सरस्वतीस्वरूपाणि ॥
दायों भुजा नीचे उपर
बायीं भुजा उपर नीचे
दायीं भुजा नीचे उपर
बायीं भुजा उपर नीचे
१ १ सरस्वती माला कमल वीणा पुस्तक ७ तुंबल २ २ सरस्वती माला पुस्तक वीणा पद्म
८ नारदीय ३ कमला ऋक्ष्मणी वरद कमल कमल पुस्तक ९ सर्वमंगला ४ जया वरद कमल पुस्तक माला १० विद्याधरी ५ विजया वरद माला पुस्तक कमल ११ सर्वविद्या ६ सारंगी वरद पुस्तक माला कमल १२ सर्वप्रसन्ना
इति द्वादश सरस्वती स्वरूप वास्तुविद्या दीपार्णव ।
अभय माला वीणा पुस्तक वरद पुस्तक वीणा कमल वरद कमल वीणा पुस्तक कमल
वीणा पुस्तक माला कमल पुस्तक अभय
पुस्तक माला
For Private And Personal Use Only

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250