________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवी-शक्ति-स्वरूप
१३७
दक्षिणे वरदा ज्ञेया तवें पद्ममुत्तमम्। पुस्तकं वामहस्ते च वामधश्चाक्षमालिकाम् ॥७॥इति जयादेवी॥ वरदं दक्षिणे हस्ते चाक्षसूत्रं तदूर्ध्वतः। पुस्तक वामहस्ते च तस्याधः पप्रमुत्तमम् ॥८॥ इति विजया ५ वरदं दक्षिण हस्ते पुस्तकं च तदूर्ध्वतः। प्रक्षसूत्रं करे वामे वामधः पद्ममुत्तमम् ॥९॥ इति सारंगी ६ अभयं दक्षिणे हस्ते ऊचे चवाक्षमालिकाम् । वीणा वामकरे स्थाप्या तस्याधः पुस्तकं भवेत् ॥१०॥ इति तुंबरी ७ वरदं दक्षिणे हस्ते तदूबें पुस्तकं भवेत् । वीणा वामकरे ज्ञेया तस्याधः पद्ममुत्तमम् ॥११॥ इति नारदी ८ दक्षिणे वरदा मुद्रा पगं तस्योपरि स्थितम् । वीणा वामकरो तु चाधः करे तु पुस्तकम् ॥१२॥ इति सर्वमंगला ९ पनं च दक्षिणे हस्ते ऊवं चैवाक्षमालिकाम् । वीणा च वामहस्ते तु वामाधः पुस्तकं भवेत् ॥१३॥ इति विद्याधरी १० दक्षिणे चाक्षसूत्रं तु पनं तस्योपरिस्थितम् । पुस्तकं वामतो हस्ते चाभयं तदधः स्थितम् ॥१५॥ इति सर्वविद्या ११ अभयं दक्षिणे हस्ते तदूबें पद्ममीष्यते। पुस्तकं वामहस्ते तु तस्योधश्चाक्षमालिकाम् ॥१५॥ इति शारदादेवी १२ इति वास्तुविद्यायां वीपार्णवे द्वादश सरस्वतीस्वरूपाणि ॥
दायों भुजा नीचे उपर
बायीं भुजा उपर नीचे
दायीं भुजा नीचे उपर
बायीं भुजा उपर नीचे
१ १ सरस्वती माला कमल वीणा पुस्तक ७ तुंबल २ २ सरस्वती माला पुस्तक वीणा पद्म
८ नारदीय ३ कमला ऋक्ष्मणी वरद कमल कमल पुस्तक ९ सर्वमंगला ४ जया वरद कमल पुस्तक माला १० विद्याधरी ५ विजया वरद माला पुस्तक कमल ११ सर्वविद्या ६ सारंगी वरद पुस्तक माला कमल १२ सर्वप्रसन्ना
इति द्वादश सरस्वती स्वरूप वास्तुविद्या दीपार्णव ।
अभय माला वीणा पुस्तक वरद पुस्तक वीणा कमल वरद कमल वीणा पुस्तक कमल
वीणा पुस्तक माला कमल पुस्तक अभय
पुस्तक माला
For Private And Personal Use Only