SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवी-शक्ति-स्वरूप १३७ दक्षिणे वरदा ज्ञेया तवें पद्ममुत्तमम्। पुस्तकं वामहस्ते च वामधश्चाक्षमालिकाम् ॥७॥इति जयादेवी॥ वरदं दक्षिणे हस्ते चाक्षसूत्रं तदूर्ध्वतः। पुस्तक वामहस्ते च तस्याधः पप्रमुत्तमम् ॥८॥ इति विजया ५ वरदं दक्षिण हस्ते पुस्तकं च तदूर्ध्वतः। प्रक्षसूत्रं करे वामे वामधः पद्ममुत्तमम् ॥९॥ इति सारंगी ६ अभयं दक्षिणे हस्ते ऊचे चवाक्षमालिकाम् । वीणा वामकरे स्थाप्या तस्याधः पुस्तकं भवेत् ॥१०॥ इति तुंबरी ७ वरदं दक्षिणे हस्ते तदूबें पुस्तकं भवेत् । वीणा वामकरे ज्ञेया तस्याधः पद्ममुत्तमम् ॥११॥ इति नारदी ८ दक्षिणे वरदा मुद्रा पगं तस्योपरि स्थितम् । वीणा वामकरो तु चाधः करे तु पुस्तकम् ॥१२॥ इति सर्वमंगला ९ पनं च दक्षिणे हस्ते ऊवं चैवाक्षमालिकाम् । वीणा च वामहस्ते तु वामाधः पुस्तकं भवेत् ॥१३॥ इति विद्याधरी १० दक्षिणे चाक्षसूत्रं तु पनं तस्योपरिस्थितम् । पुस्तकं वामतो हस्ते चाभयं तदधः स्थितम् ॥१५॥ इति सर्वविद्या ११ अभयं दक्षिणे हस्ते तदूबें पद्ममीष्यते। पुस्तकं वामहस्ते तु तस्योधश्चाक्षमालिकाम् ॥१५॥ इति शारदादेवी १२ इति वास्तुविद्यायां वीपार्णवे द्वादश सरस्वतीस्वरूपाणि ॥ दायों भुजा नीचे उपर बायीं भुजा उपर नीचे दायीं भुजा नीचे उपर बायीं भुजा उपर नीचे १ १ सरस्वती माला कमल वीणा पुस्तक ७ तुंबल २ २ सरस्वती माला पुस्तक वीणा पद्म ८ नारदीय ३ कमला ऋक्ष्मणी वरद कमल कमल पुस्तक ९ सर्वमंगला ४ जया वरद कमल पुस्तक माला १० विद्याधरी ५ विजया वरद माला पुस्तक कमल ११ सर्वविद्या ६ सारंगी वरद पुस्तक माला कमल १२ सर्वप्रसन्ना इति द्वादश सरस्वती स्वरूप वास्तुविद्या दीपार्णव । अभय माला वीणा पुस्तक वरद पुस्तक वीणा कमल वरद कमल वीणा पुस्तक कमल वीणा पुस्तक माला कमल पुस्तक अभय पुस्तक माला For Private And Personal Use Only
SR No.020123
Book TitleBharatiya Shilpsamhita
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherSomaiya Publications
Publication Year1975
Total Pages250
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy