Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 4
________________ श्रीः । प्रकाशकीयं मन्तव्यम् । महदिदमस्माकं प्रमोदस्थानं यदस्याः प्रत्नानां संस्कृतग्रन्थानां जीर्यतां मामशेषतां गन्तुं चोपक्रान्तानां मुद्रणप्रचारादिभिः समुद्धाराय सत्यावश्यकत्त्वे प्रचलतामप्रचलताञ्च ग्रन्थानां हिन्दीभाषान्तरेण संयोज्य मुद्रणप्रचारादिभिः संजीवनाय - समधिगतात्मलाभाया अच्युतग्रन्थमालायाः प्रथमपुष्पभूतं श्रीभगवन्नामकौमुदीनामकं पुस्तकं प्रकाशमुपगतम् । इयं हि ग्रन्थमाला गुरुवर्य श्री १०८ परिव्राजकाचार्य महर्षि कल्पानां श्रीमदच्युतस्वामिनां नाम्नाऽनुस्यूतेति महत्सौभाग्यमस्याः । एते स्वामिमहोदया धर्मस्य ज्ञानस्य चाविनश्वशं तनुमधिष्ठायाद्याप्यस्मास्वेव विद्योतन्त इति नूनमपरं प्रमोदस्थानम् अस्माद्विदितवेदितव्यान्महात्मनो बहवो जिज्ञासवस्तत्तत्त्वमनायासेनाधिजग्मुर् “यद् ज्ञात्त्वाऽमृतमश्नुते” सर्वोऽपि भाग्यवाञ्जनः । पाखण्ड परिपूरिते दूरीकृतार्षोपदेशानुरागे स्वेच्छाप्रमाणभूतेऽत्र • कलौ महान्त एते स्वामिमहानुभावा द्रष्टृणां हृदि स्थापयन्ति प्रवपुरुष श्रद्धामितीदृशा एव प्रणम्या दर्शनीयाश्च महाभागाः । श्रद्धया हेलया वा सकृदपि समुच्चरितं - महन्नाम व्यपनयति दुरितजालं, सूते च कल्याणपरम्परामिति महतां वचस्यास्थामाधायैवास्या ग्रन्थमालाया नाम समधिगतात्मलाभप्रसादान।मच्युतस्वामिनांनाम्ना समुहङ्कितं तञ्चरणाश्रितैरस्माभिः । महत्रामानुस्यूतेयं ग्रन्थमाला ऋषीणामुपदेशाननुसरन्ती प्रचारयिष्यति ज्ञानं समुद्भासयिष्यति च धर्मस्वरूपमिति मे दृढा प्रत्याशा । 9 अन्वर्थनाम्नीयं भगवतो नाममाहाल्यं बोधयन्ती "श्री भगवन्नामकौमुदी" पौराणिकानां नाममाहात्म्यप्रतिपादकानां वाक्यानामर्थ विशदयति, सङ्गमयति च तानि वाक्यानि स्मृतिवाक्येभ्यः । उपपत्या प्रमाणैश्च समुपेतमिदं पुस्तकं भक्तानांमनोविनोदाय, भक्तिस्वरूपे विवदमानानां सन्देहसमुन्मूलनाय, जिज्ञासूनाञ्च कृते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 160