Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
उपोद्धातः।
सर्वत्रैवाउनुसन्धानात्मकं व्यापकत्वमुपलभ्यते, जडस्य पुनर्विमर्श सारानात्मकन्धेन नास्ति स्वातन्त्र्यं नापि व्यापित्वम् । संविदोऽभि. नानामेव भास्यानां भासमानत्वाद्विश्वं जगत् संविदद्वयमयं चित्प्र. कृतिकामिति न कोऽपि संशयाऽवकाशः । . यामुनाचार्येण तु स्वनिर्मितात्मसिद्धिनिबन्धे विशिष्टाद्वैतसिद्धा. म्तं शठकोपनाथमुन्यादिभिः परिगृहीतं बोधायनटङ्कमिडाचार्या दिभिश्च समुपबृंहितमाश्रित्यात्मनिरूपणं कृतम् । तत्र चात्मा स्वत स्सिद्धः-विशुद्धेन बोगाभ्यासजनितप्रत्यक्षेणैव तस्य प्रकाशनं भन. ति । आत्मभावः पुनर्बोधोपाधिः । शानं तु मातुः स्वरूपप्रयुक्तमेव, अत एवात्मनो नित्यत्वात्तस्यापि नित्यत्वम् । स्वात्मावभासकं तत् संसारे चापवर्गे च सममेव तिष्ठति । सर्वकरणोपरमदशाया. मपि चैतन्यस्य सत्त्वं न छिद्यते, तेन हि चैतन्यमात्मनस्स्वभावत्वेन व्यपदिश्यमानं शास्त्रेषु दृश्यते । निश्चयसंशयादयस्तस्यैव प्रकार• भेदाः। आत्मनश्चैतन्यधर्मत्वेऽपि तस्य विवेकात्मकस्फुटप्रकाशरूप. स्फुरत्ताभावादुपपादनार्थमनुमानानामाप्तवचनानाञ्च संग्रहः क्रिय. ते । परन्तु तस्यापरोक्षक्षानोदयम्तु योगाङ्गानुष्ठानपूर्वकनिरोधाभ्या. सजन्यसत्त्वोद्रेकसापेक्षः। वैशेषिकसम्मतो मोक्षस्त्वप्रामाणिकत्वेन विशिष्टाद्वैताचार्यैर्नाद्रियते । अत्यन्तलुप्तकार्य वस्तु तत्कार्यजनने शक्तमिति न कुत्रापि दृष्टम् । नहि कश्चित्पदार्थस्स्वप्रकाशायासाधा. रणसजातीयान्तरापेक्षोडष्टः । तथा चात्मनस्सिद्धिरनन्यापेक्षेति नि. विवादम् । आत्मनः प्रकारभूतश्चैतन्यमर्थविशेषसंसर्गाद्धटशानादि. रूपतां प्रतिपद्यते । घटशानादयश्चैतन्यस्य दशाभेदाश्चेतयितुरात्मनो धर्मविशेषत्वात्तस्यापरोक्षाः। वैशेषिकनये यचैतन्यमात्मन आगन्तुकधर्मत्वेन निरूपितं तत्तु न समीचीनम् । ___ सर्वत्रायमेव विश्वासः समुज्ज़म्भते यत्सौगतास्सर्व एव देहाचतिरिक्तमात्मानं न मन्यन्ते स्मेति। एतन्मूलक एवोदयनस्य बौद्धमतनि रसनप्रयासः। प्रायः समुपलभ्यमानेषु बौद्धग्रन्थेषु नित्यात्मनस्सिद्धिन दृश्यत इत्युदयनस्य न कोऽपि दोषः । परन्तु केचिद् बौद्धास्सम्मि. तीया वजिपुत्तकाश्च पुद्गलवादिमो नित्यात्मनस्साधका आसनितीति. हासरट्या स्फुटमेव प्रतीयते। जिपुत्तकाःपुरैव मूलसंधाभेदमाप. मा बभूवुरिति तेषां प्राचीनत्वे न सन्देहलेशः। संयुत्तनिकायनाम्नि(२५)

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 217