Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
उपोद्धातः।
ज्ञानानां विश्रामभूमिरिति तस्माद् व्यतिरिक्तस्य जडस्य सत्वं न सम्भवति । एक एव परः प्रमाता स्वस्वातन्त्र्येण स्वस्मादभिन्नान् भावान् स्वस्मिन्नेवोद्भासयति विलापयति चेति तस्य स्वात्मस्थितिः कदापि च्युतिं नावहति । विमर्शाभावन जडत्वप्रसङ्गाद् व्यवच्छिन्न. भ्रमाश्रयवशात प्राणपुर्यष्टकप्रमातुर्जीवाख्यस्य मितात्मनो वेधत्वमेव, न तु पारमार्थिकं प्रमातृत्वम् । तथापि स एव प्राणादिकृतानां सङ्कोचानामपसारणतः परप्रमात्रात्मक ईश्वरव्यपदेशभाक्, प्राणा. दीनामपि चित्प्रकाशात्मकत्वात् । ईश्वर एव स्वेच्छया पशुभूमिका गृहीत्वाऽऽणधभावमुपगत इति जीवस्येश्वरस्वभावाभेदः। अनवच्छि. नप्रकाशानन्दमयपूर्णाहन्तास्फुरत्तामय एवेश्वरावभासः। तस्य नि. रोधः सङ्कचितशक्तिकेन जीवेन कदापि न साभ्यः । तथा सति जी. वस्य स्वसत्ताऽपि विलीयेत, अपरिच्छिन्नस्वशक्तिविकासाऽप्रथन. स्यैव जीवत्वात् । त्रिकदर्शनविदः स्वातन्त्र्यवादिनः। तत्रायं क्रमःजडभावानां संविनिरपेक्षं स्वतन्त्रं सत्वं नास्ति । ते च स्वभावतो. ऽसत्कल्पाः प्रकाशात्मकज्ञातुः सम्बन्धादेव सत्तावन्तः । अत एव केवला संविदेव स्वभावस्योच्छलत्वात् स्वकीयमायाशक्त्युल्लासि. तविश्ववैचित्र्ये जडत्वेन च वेद्यत्वेन वेदकत्वेन च स्वरूपाऽनति. रिकापि स्वरूपातिरिक्तेव स्फुरति । इदमेव तस्याः स्वातन्त्र्यम् । तच संयोजनवियोजनात्मकम् । एतद्विहाय जलस्य प्रकाशः कदा. ऽप्यनुभवपदवीं मारोहति । प्रत्यवमर्शस्येदमेव माहात्म्यं यदनेन स्वास्मन्यमिन्नतयावतिष्ठमानं विश्वमिदन्तयोद्भास्यते, तोद्भास्यमान तत् पुनः पराहन्तायां विलाप्य तत्राभिन्न सम्पाद्यते । माया चात्मा नः शक्तिः, तस्मादभिन्नाऽपि तस्य स्वरूपगोपनात्मिका क्रीडामयी। तत एवेदं विश्वमख्यातिमयमाभाति, तत्र चिदात्मनो व्यतिरिक्तं कि. मपि कारणं न सम्भवति, प्रकाशस्वभावात्तस्मात्तस्य व्यतिरकेऽप्र. काशमानतवाऽसत्त्वापत्तिप्रसङ्गात् । अत एव विश्वाभासनिर्मातृत्व मेव चिदात्मन ईश्वरत्वमिति स्पष्टम । इयं परा पारमेश्वरी शक्तिरे.
प्रमातुरादिभूतं स्वसंवेदनात्मकं तत्त्वम् । विविधषिच्छिन्नशा. मां नीलादिप्रतीतीनां संयोजने वियोजने च पूर्वाऽपरादिकोटिक्यानुसन्धानस्येयमेवाऽऽधारभूता। संविदात्मके पूर्णाहन्तापरा. मर्शसारे प्रमातरि सर्वे पदार्था व्यवस्थिताः । सदा स्वतन्त्रस्य तस्य

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 217